SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ SACRED LITERATURE OF THE JAINS aņu sasu370 ņam titthagarasamosaraņāim paramamagalajagahiyāni (hittaņam A) jiņātisesa ya bahuvisesa371 jiņasisäņam ceva samaņagaņa, (ganagaņa A) payaragaṁdhahatthina;372, thirajas īnaṁ, parisahasenna (seņa A) rivu (ripu A) balapamaddann iaṁ (balā pa' C) tavaditta373 carittanānasammattasara-vivihappagára vittharapasattha gunasaṁjuyānam374 anagaramaharisinaṁ anagaraguņānam vannao375 utlamavaratava visitthanāņajogajuttana, jaha ya jagahiyam bhagavaü,376 jārisă ya (omitted in BC) riddhi [326] visesā devāsuramåņusāņam, parisāņaṁ pāubbhāvā ya, jiansamīvaṁ jaha ya uvāsaṁti jinavaraṁ,377 jaha ya parikaheti (hasti A)378 dhammam loga (loka A) guru379 amara-narasuragaņāņaṁ, souņa ya tassa bhaniyar (bhasiyam A) avasesakammavisayavirattá narā jaha (jadhā BC) abbhuvesti (abbhāvarti A) dhammam urālaṁ samjamatavaṁ cā 'vi bahuvihappagarar, jaha bahūni väsäni anucarittă ärāhiyanānadamsanacarittajogā jinavayaņam-aņugayamahi yabhisiyā,380 jinavarāņa (jaņa A) hiyaeņa-m-aņunetta, 381 je ya jahim jattiyāņi bhattāại cheyaittā (titta BC, cheiyattā. A), laddhūņa ya samāhim uttamaṁ, jjhäņajogajuttă uvavanna (vattă B) munivaruttamä, jaha anuttaresu pavaṁti (pāveti A) jaha anuttaraṁ tattha visayasokkhaṁ, tato382 ya cuya kamena kahiṁti samjaya, jaha ya aṁtakiriyaṁ, ce (ete. BC) anne ya evamadi 'ttha jāva. X. The tenth angam, panhāvägaraņāim, praśnavyäkaraņāni, in ten dāras, treats in a dogmatic and not in a legendary form, of the ten ethical duties, viz. ; first of the 5 adhammas or anhayas, aśrava, 383 which 370 N omits the foll., titthakara BC. 371 jagaddhitāni..., bahuvišeşā daham vimalasuyamdham" ity-ada yaś catustrinsud adhikatarāḥ. 372 ganadharādināń śramaņottamānān. 373 davavad davāgnir iva (v. e.) diptāny ujjvalāni; päthämtarena (the foll. is the reading of the text, tapodi pāni yāni caritrajanasamyak tvāni. 374 prasastaś ca kşamādayo gunās; taiḥ samyutana; kvacid; ruciraguna dhuajānam iti pāthah. 375 vaņaü A, vattato B, vannato C, vanakaḥ ślāghā, ākhyāyata iti yogah. 376 bhagavoto jinahitam (v. e.), bhagavata iti jinaśāsanam iti gamyate. 377 jinasamipe yena prākārena pancavidhābhigamādinā sevamte rājadayo jinavarań. 378 parikathayati : i. e. plur. majest. 379 Iokagurur iti jinavaro ; perhaps guruo plural. 380 jinavacanam arāvi (?) anugatam sambaddham, mahitam pujitam, bhāșit am yair adhyāpanādinā; pāthāṁtare jinavacanam anugat ya" nuku! vena susthi bhäşitam yais te jinavacanānugatisubhāşitāḥ. 38! hiyatana B, hiyatena C; anumitta A; iha şaşthi dvitiyarthe, tena jinavaran hr. dayena tamasă (tapasā ?) anuniya prapya dhyarva. 382 anut taravimānebhyah, 383 i.e. asrava, for which we should expect asnava. In the explanation à abhividhinā śrauti śravati karma yebhyas te āśravāḥ", snauti sravati should probably be read for srauti śravati. In up 1, anhāti is actually explained by asnauti but also by asrayari badhnati (it corresponds in fact to Sanskrit aśnāti, L.).
SR No.006969
Book TitleSacred Literature of Jains
Original Sutra AuthorN/A
AuthorGaneshchandra Lalwani, Satyaranjan Banerjee
PublisherJain Bhawan
Publication Year1999
Total Pages250
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy