________________
સાતવે અંગ ઉપાસકદશાંગ કે સ્વરૂપ કાનિરૂપણ
હવે સૂત્રકાર ઉપાસકદશાંગ' નામના સાતમાં અંગનું સ્વરૂપ બતાવે છેटीअर्थ – (से किं तं उवासकदसाओ ?) अथ का सा उपासकदशाः ? - हे लहन्त ! उपास उशांगनु स्वइच ठेवु छे? उत्तर- (उवासगदसासु णं ) उपासकदशासु खलु - श्रीने उपास आहे छे. तेमनी उपासत्वमोध अवस्थानु वर्शन या संगमां उरायुं छे. ( उवासघाणं णगराई) उपासकानाम् नगराणि - उपासनां नगरेशनु', (उज्जाणाई) उद्यानानि - उधानानु, (चेइयाइं ) चैत्यानि - चैत्यानु'. (वणसंडा) वनपण्डानि - वनम अनु [रायाणो] राजानः- रामखेोनु ( अम्मापिपरी) अम्बापितरौ - भातापितानृ [समोसरणाई ] समवसरणानि - सभवसरणेोनु', [धम्मायरिया ] धर्माचार्याः- धर्मायायेनुं, [धम्मकहाओ ] धर्मकथाः--धभ'अथाओनु', ( इहलोइय परलोइय इडिविसेसा ) ऐहलौकिक पारलौकिक ऋद्धिविशेषा:-अने आसो मने परसाउनी पास ऋद्धियोनु मा संगमां वर्णन यावे छे. ( उवासयाणं) उपासकानां - उपासना (सीलव्वयवे रमण गुणपच्चक्खाणपोसहोबवासपडिवज्जणयाओ ) शीलवतविरमणगुणमत्याख्यान पौषधोपवासप्रतिपादनताः शीक्ष- सामायिक, देशावमशि४ - (दशवा पोषध), अतिथिस ंविलागवत, विरमण - मिथ्यात्व आदिभांथी निवृत्ति, गुण- त्र! शुशुવ્રત, પ્રત્યાખ્યાનપના દિવસેામાં ત્યાગ કરવા પાત્ર વસ્તુઓના ત્યાગ, પાષધ।પવાસ -આઠમ ચૌદશ આદિ પર્વ દિવસેામાં આહાર શરીરસત્કાર આદિના ત્યાગ કરવા તેને પાષ ધાપવાસ કહે છે. એ બધી બાબતાનું આ અંગમાં વર્ણન છે ( सुपरिग्गहा ) श्रुतपरिग्रहाः - श्रुताध्ययनतु (तवोवहाणा) तपोपधनानि - तपनी आराधनानु, (पडिमाओ) प्रतिमा:- भगियार प्रतिभानुं अथवा अयोत्सर्ग ( उवसग्गा) उपसर्गाः - देवाहि मृत उपसर्गोनु, (संलेहणाओ) संलेखनायाः - ससेमनानु, (भत्तपचक्खाणा ) भक्तप्रत्याख्यानानि-लतप्रत्याभ्याननु (पायवगमणाई) पादपोपगमनानि - पापापशमन आहि संथारानु (देवलोकगमणाई) देवलोकगमनानि-हेबसे। मां उत्पन्न थवानुं [सुकुलपच्चायाया) सुकुलप्रत्यायातानि - त्याथी भ्यवीने उत्तमङ्गुणभां न्भ पाभवातु (पुणो वहिलामा ) पुनर्बोधिलाभ:पुनः मोधिद्यालनु, (अंतकिरियाओ) अन्तक्रियाश्च भने भोक्षप्राप्तिनु, म अगमां (आघविजंति) आख्यायन्ते - नि३५ पुरायुं छे, (उवासगदसासु णं) उपासकद
·
શ્રી સમવાયાંગ સૂત્ર
-
૩૦૨