SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥४८८॥ टीका फलं मोक्षो निराबाधा नन्ताक्षयि सुख रसः । वीरस्य भवक्षोऽसौ, कल्पसूत्रस्वरूपकः ॥ ४ भव्यसङ्कल्पकल्पद्रु-कल्पश्चिन्तितदायकः । सेवितो विनयान्नित्यं ददाति-सिद्धिमनुत्तराम् ।। ५ ॥इति कल्पसूत्रं सम्पूर्णम् ॥ इतिश्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित ललितकलापालापक-पविशुद्धगद्यपद्यनैकग्रन्थनिर्मापकवादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजमदत्त 'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल व्रतिविरचित-श्रीकल्पसूत्रम् सम्पूर्णम् ॥ टीका-'णयसारभवो' इत्यादि । यथावृक्षोत्पत्तियोग्यां मुभूमि प्रथमं निरीक्ष्य आलवालं विधाय रसालादिरसवत्फल बीजानि तत्रोप्यन्ते । पुनस्तानि जलेन सिच्यन्ते, तदनु तानि बीजानि अङ्करत्वेन जायन्ते । तद्रक्षार्थ वृत्तिश्च कल्प्यन्ते । एवं प्रयत्नेन तानि बीजानि सपत्रशाखामशाखासमन्वितशाखित्वेन जायन्ते । तत्र वृक्षेषु सरसानि सुरभीणि पुष्पाणि फलानि च भवन्ति । तथैव भगवतो वीरस्य कल्पसूत्रस्वरूपकोऽसौ भववृक्षोअनन्त, अक्षय, मुख इसका रस है। इस प्रकार यह कल्पसूत्र वीर भगवान् का भववृक्ष-रूप है ॥४॥ यह कल्पसूत्र भव्य जीवों का मनोरथ सफल करने के लिए कल्पवृक्ष के समान है। अभीष्ट प्रदान करनेवाला है विनयपूर्वक नित्य सेवन किया हुआ यह सूत्र सर्वोत्कृष्ट सिद्धि प्रदान करता है ॥५॥ ॥ कल्पसूत्र सम्पूर्ण ॥ ચતુર્વિધ સંધ શાખામાંથી ફૂટેલી પ્રશાખાઓ છે. સમાચારીએ તેના પાંદડા છે. ત્રિપદી તેનું ફૂલ છે. બાર અંગ (દ્વાદશાંગી) વૃક્ષની સૌરભ-સુગંધ છે. તે ૩ મે મોક્ષ તે વૃક્ષનું ફળ છે. અવ્યાબાધપણું અનંતતા, અને અક્ષય સુખ, તે વૃક્ષને રસ છે. આ પ્રકારે કલ્પસૂત્ર, વીર ભગવાનનું ભવવૃક્ષરૂપ છે. ૪ આ કલ્પસૂત્ર ભવ્ય જીના મને સફળ કરવાવાળું કલ્પવૃક્ષ છે. અભીષ્ટ પ્રદાન કરવાવાળું છે. વિનયપૂર્વક તેનું નિત્ય સેવન કરતાં આ સૂત્ર સર્વોત્કૃષ્ટ સિદ્ધિ પ્રાપ્ત કરાવે છે. તે ૫ (ति ४६५सूत्रना शुशती मनुवार सपू.) उपसंहारः गृन्थसमाप्तिश्च सू०१२१॥ ॥४८८॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy