SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४१६|| को जानाति प्रत्यक्षात्मकज्ञानविषयी करोति" इति वचनात् देवा न सन्तीति । तन्मिथ्या-तत्-देवाभावस्वीकरणम् तव मिथ्या। यतो वेदेऽपि “स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" सः एष:-अयं यज्ञायुधी यागरूपशस्त्रवान् यजमाना यज्ञकर्ता-अञ्जसा-शीघ्रं स्वर्गलोकं गच्छति इति-एतद् वचनं विद्यते। यदि श्रीकल्पदेवा न भवेयुः तदा देवलोकोऽपि न भवेत् । एवं सति 'स्वर्गलोकं गच्छति' इदम्-एतद् वचनं कथं संगच्छेत ? मञ्जरी तत्स्वीकारे तु देवलोक तत्स्थायि देवानामपि सिद्धिः पर्यवसिता। इत्थमागमप्रमाणेन देवान साधयित्वा टीका सम्मति प्रत्यक्षप्रमाणेन तान् साधयति-'अच्छउ' इत्यादि। आस्तां तिष्ठतु तावत् शास्त्रवचनम् । पश्यतु भवान् प्रत्यक्षतोऽस्यां परिषदि स्थितान-विद्यमानान् इन्द्रादिदेवान इति । एवं प्रभोर्वचनं श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य, निशम्य ऊहापोहाभ्यां विशेषतो हृदि निश्चित्य-मौर्यपुत्रः छिन्नसंशयः सन् अर्द्धचतुर्थशतशिष्यैः सह प्रवजितः ॥मू०१११।। मूलम्-मोरियपुत्तं पवइयं सुणिउं अपिओ चिंतेइ-जो जो तस्स समीवे गओ सो सो पुणो न निव्वत्तो। मौर्यपुत्रस्य सम्वेर्सि संसओ तेण छिन्नो। सव्वे विय पवइया। अओ अहंपि गच्छामि संसयं छेदेमिति कट्ठ तिसय देवास्तित्वसीससहिओ पहुसमीपे संपत्तो। तं दहें भगवं वएइ-भो अकंपिया! तुज्झमणंसि इमो संसओ अस्थि जं विषयनेरइया न संति “न हवै प्रेत्य नरके नारकाः सन्ति" इच्चाइ वयणओ ति तं मिच्छा। नारया संति चेव, संशय निवारणम् न उण ते एत्थ आगच्छंति, नो णं मणुस्सा तत्थ गमि उ सकति । अइसयणाणिणो ते पञ्चक्खत्तेण पासंति । दीक्षाग्रहणं तव सत्यंमि वि-"नारको वै एष जायते यः शूद्रान्नमश्नाति" एयारिसं वकं लब्भइ, जइनारगा न भविज्जामा च। अगर देव न होते तो देवलोक भी न होता । ऐसी स्थिति में 'स्वर्गलोक में जाता है' यह वाक्य कैसे ठीक सू०१११॥ बैठ सकता है ? इस वाक्य को स्वीकार करने पर देवलोक और देवलोक में रहनेवाले देवी की भी सिद्धि हो गई। इस प्रकार आगम प्रमाण से देवो की सत्ता का साधन करके अब प्रत्यक्ष प्रमाण से साधन करते हैं कि 'शाख वचनों को जाने दो, तुम इस परिषद में बैठे हुए इन्द्र आदि देवों को प्रत्यक्ष देखलो'। इस प्रकार प्रभु के वचन सुनकर तथा ऊहापोह कर के विशेषरूप से हृदय में निश्चित कर के मौर्यपुत्र सन्देह-रहित हो कर साढे तीन सौ शिष्यों सहित दीक्षीत हो गये ।।सू०-१११।।। ॥४१६॥ હયાતી બતાવી દીધી. જે જે શુભ કર્તવ્ય ધર્મ સંબંધી હોય તે સર્વ કર્તવ્યનું યથાર્થ પાલન કરનાર દેવગતિમાં છે જાય છે એમ વેદની વાત ભગવાને કરી. આ ઉપરાંત તેમની પરિષદમાં આવેલા દેવેની હાજરી બતાવી તેની શંકા નિમૂળ કરી, આથી તે પોતાના સાડાત્રણસે શિષ્ય સમુદાય સાથે દીક્ષિત થઈ ભગવાનની આજ્ઞાએ વિચારવા લાગ્યા. (સૂ૦૧૧૧) શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy