SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सुत्रे ॥३६१॥ कल्पमञ्जरी टीका निरोधकेत्यर्थः । हे वादिवारण विदारणपश्चानन :-वादिवारणाः परवादिरूपा मत्तमतङ्गजाः, तेषां विदारणेकुम्भदलने पञ्चानन-सिंह परवादिविद्यामददूरीकारक ! इत्यर्थः। हे वाद्यैश्वर्यसिन्धुचुलुकीकराऽऽगस्ते !-वादिनां यत् ऐश्वय=विद्वज्जनाग्रगण्यत्वं तदेव सिन्धुः समुद्रः, तम्य चुलुकीकरणे अगस्ते अगस्तिरूप!-अनायासकृत दुर्धर्षपरवादिपराजयेत्यर्थः। हे वादिसिंहाष्टापद !-वादिन एव सिंहास्तेषां कृते अष्टापद-शरभ !-वादिविक्रमविनाशकेत्यर्थः ! हे वादिविजयविशारद ! वादिविजयकरणे परमदक्ष ! हे वादिवृन्दभूपाल !-परवादिदस्युदमनार्थ धृतप्रचण्ड तर्कदण्डेत्यर्थः। हे वादिशिरः करालकाल ! वादिनां शिरस्सु करालकाल प्रचण्डकालतुल्य ! हे वादिकदलीकाण्डखण्डनकृपाण ! वादिरूपाणां कदलीकाण्डानां खण्डने कृपाण-खड्गरूप !-अनायासेन सकलवादिमानविच्छेदनसमर्थत्यर्थः। तथा-हे वादितमस्तोमनिरसन प्रचण्डमाड!-वादिन एव तमस्तोमाः अन्धकारस्वरूपाः, तन्निरसने-द्रीकरणे प्रचण्डमार्तण्ड प्रखरसूर्य !-स्वप्रभावदूरीकृतसकलवादिसमूहेत्यर्थः । हे वादि गोधूमपेषणवादियों की बोलती बंद करदेनेवाले ! हे प्रतिवादी रूपी मदोन्मत्त हाथियों के कुंभस्थलों को विदारण करनेवाले सिंह ! हे प्रतिवादियों के ऐश्वर्य-विद्वानों में अग्रगण्यता रूपी सागर को एफ ही चुल्लू में सोखजानेवाले अगस्ति अर्थात् दुर्दान्तवादियों को अनायास ही-चुटकियों में जीतले नेवाले ! हे वादियों रूपी सिंहों के परा- क्रम को नष्ट करदेनेवाले अष्टापद ! वादियों को परास्त करदेने में दक्ष । हे वादी रूपी लुटेरों का दमन करने के लिए प्रचण्ड तर्क रूपी दंड धारण करनेवाले! हे वादियों के सिर के विकराल काल ! हे वादी रूपी कदलियों के खण्डखण्ड करदेने के लिए कृपाण, अर्थात् अनायास ही वादियों का मानमर्दन करनेवाले ! हे वादी रूपी सघन अंधकार का निवारण करने के लिये प्रखर सूर्य ! हे प्रतिवादी रूपो गेहूँओं को પિતાના ગુરુની પ્રતિષ્ઠા, અજેય ગુણ, દલીલેનું સામર્થ્યપણું, વાદિ તરફનો પ્રભાવ, નીડરતા, શૈલી, આવડત, વિષયને ગ્રહણ કરવાની શક્તિ, વિષયના રહસ્યની આરપાર ઉતરી જવાવાળી તીવ્રબુદ્ધિ, અનેક દષ્ટિબિંદુઓ વડે પિતાના વિષયને અને ધારણાને મજબૂત કરવાનું પરાક્રમ વિગેરેનાં ગુણગાને કરતાં, આ ટેળું પસાર થવા લાગ્યું. સિંહ અને હાથીની ઉપમાં, અંધકાર અને સૂર્ય, ઘડે અને લાકડી વૃક્ષ અને ગજરાજ, દેવ અને દાનવ, કંસ અને કૃષ્ણ, સિંહ અને મૃગલાં, કદલી અને કૃપાણ, ઘુવડ અને સૂર્ય, સિંહ અને અષ્ટાપદ, જવર અને જવરાંકુશ વિગેરેની ઉપમા અને ઉપમેયને આધાર લઈ પિતાના ગુરુ આ ઈન્દ્રજાળિયાને જરૂર પરાસ્ત કરશે એવા દંભી અને બડાઈખોર ઉદ્ગા સાથે આ શિષ્યમંડલ ચાલતું હતું. न यज्ञपाटकस्थ ब्राह्मण वर्णनम् । मू०१०५॥ ॥३६१॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy