SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥३१९॥ MERELATEDECE COMPOSES समंता आरवेदियपरिवेढिय दिट्ठे, तेणं भगवओ कितिवन्न सहसिलोगा सदेव मणुयासुरे लोए गिजिस्संति ९ । जं णं मंदरे पत्रए मंदरचूलियाए उवरिं सीहासणवरगओ अप्पा दिट्ठे, तेणं भगवं सदेवमणुयासुराए परिसाए मज्झगए केवलिपन्नत्तं धम्मं after पन्नविस्तर परूविस्स सिस्सर निदंसिस्स उवदंसिस्स | | ०९९ ।। छाया - एतेषां खलु दशमहास्वनानां को महालयः फलवृतिविशेषो भवतीति स कथ्यते यत् खलु श्रमणेन भगवता महावीरेण स्वप्ने महान् घोरदीप्तरूपधरस्तालपिशाचः पराजितो दृष्टस्तेन भगवान् मोहनीयं कर्ममूलाद् उद्घातयिष्यति १ । यत्खलु शुक्लपक्षः पुंस्कोकिलो दृष्टस्तेन भगवान् शुक्लध्यानोगत विहरिष्यति । यत्खलु चित्रविचित्रपक्षकः पुंस्कोकिलो दृष्टस्तेन भगवान् स्वसमयपरसमयिकं द्वादशाङ्ग गणिषटकम् आख्यापयिष्यति प्रज्ञापयिष्यति प्ररूपयिष्यति दर्शयिष्यति निदर्शयिष्यति उपदर्शयिष्यति ३ । यत्खलु सर्वरत्नमयं दामद्विकं दृष्टं तेन भगवान् अगारधर्ममनगारधर्ममिति द्विविधं धर्मम् आख्यापयिष्यति ६ । ४ । मूल का अर्थ -- 'एएसि णं इत्यादि। इन दस महास्वनो का क्या महान फल है, सो कहते हैं-(१) श्रमण भगवान महावीर ने स्वममें जो भयंकर और दीप्तरूप धारण करनेवाले ताल पिशाच को देखा और पराजित किया, उसके फल स्वरूप भगवान् मोहनीय कर्म को समूल नष्ट करेंगे। (२) सफेद पंखवाला पुरुष - कोकिल देखा, इस से भगवान् शुक्ल ध्यान से युक्त होकर विचरेंगे। (३) भगवान् ने चित्र -- विचित्र पंखवाला पुरुष - कोकिल देखा, सो उसके फलस्वरूप भगवान् स्वसमय एवं परसमय का निरूपण करनेवाले द्वादशांग गणिपिटक का कथन करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित करेंगे, निदर्शित करेंगे और उपदर्शित करेंगे। (४) सर्वरत्नमय माला का युगल देखा, उसके फलस्वरूप भगवान् अगारधर्म और अनगार भूलना अर्थ - 'एसिणं प्रत्याहि मा हरा महास्त्रभोनां शु शु महान छ. ते अहेवामां आवे छे. (૧) શ્રમણ ભગવાન મહાવીરે પહેલા સ્વપ્રમાં, જે દિવ્ય અને અધારરૂપ ધારણ કરેલ પિશાચ જોયા, અને તેને પોતે સ ંગ્રામમાં હરાવ્યા, તેના અથ એ કે, ભગવાન ‘માહ' રાજાના સમૂળગા ઉચ્છેદ કરી, માહનીય કને નષ્ટ કરશે. (૨) ખીજે સ્વપ્નું સફેદ પાંખાવાળા નર કાકિલને જોવાથી ભગવાન શુક્લ ધ્યાનયુક્ત થશે. (૩) ત્રીજે સ્વપ્નું ચિત્ર-વિચિત્ર પાંખાવાળા નર–કોકિલને દેખવાથી ભગવાન, સ્વસમય-પરસમયના નિરૂપણ કરવાવાળા થશે, અને દ્વાદશાંગીના કથન કરવાવાળા બનશે. આ દ્વાદશાંગીનું જ્ઞાન પ્રરૂપશે, તેનું દર્શન કરાવશે, નિર્દેશન કરાવશે તેમજ ઉપદન પણ કરાવશે. (૪) ચેાથે સ્વપ્ને સ་રત્નમય માળાની જોડીને દેખવાથી ભગવાન આગાર અને અણુગાર શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका दश महास्वझ फूल वर्णनम् । ।। ०९९ ।। ॥३१९॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy