SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२५८॥ कल्पमञ्जरी टीका तैलमर्दनं, स्नानं प्रसिद्धम् , संवाहनं-शरीरश्रमापनोदनाय शरीरमर्दनं दन्तपक्षालन-दंतधावनं च कर्मबन्धनं परिज्ञाय बुद्धवा तानि नो असेवतम्न सेवितवान् । ग्राम्यधर्मात्-मैथुनाद विरतः पराङ्मुखः अवादि-मौनशीलो माहन:अहिंसापरायणो एत-व्यहरत् । शिशिरे ऋतौ भगवान् छायायाम् वृक्षादीनां छायायाम् , अासीनः उपविशन् अध्यायत-धर्मध्यानं कृतवान् , तथा-ग्रीष्मे ऋतौ आतापयत् प्रचण्डमार्चडातापनाम् असेवत, आतपे च उत्कुटुकःकृतोत्कुटुकासनः सन् आस्त-उपाविशत् । अथ च भगवान् ओदनं-भक्तं, मन्थु बदरादिचूर्ण कुल्माष-मापं चैतानि त्रीणि अमानि रूक्षाणि-नीरसानि शीतलानि-अनुष्णानि प्रतिसेव्य भुक्त्वा अष्टमासान् अयापयत् व्यतिक्रान्तवान् । ततश्च भगवान्-श्रीवीरस्वामी अर्द्धमासं-पक्ष, मासं, साधिकौकिञ्चिदिनाधिकौ द्वौ मासौ, षड् मासांश्च अशनादिकम्अशन-पान-खादिम-स्वादिमं परिहाय-त्यक्त्वा अप्रतिज्ञः इहलोकपरलोकप्रतिज्ञारहितः सन् रात्र्युपरात्रम्-निरन्तरं व्यहरत संयममार्गे विहारं कृतवान् । पारणकेपिपारणायामपि भगवान् ग्लानानं-पयुषितान्नं बुभुजे-भुक्तवान् । एकदा कदापि-समाधि-चित्तस्वस्थतां प्रेक्षमाणः अप्रतिज्ञो भगवान् षष्ठेन=षष्ठभक्तं कृत्वा कदापि अष्टमेनशरीर की मालीश, स्नान, शारीरिक थकावट को मिटाने के लिए मर्दन और दांतौन करने को कर्मबन्धन का कारण जानकर कभी सेवन नहीं करते थे। मैथुन के त्यागी, मौनी, अहिंसापरायण होकर विचरते थे। शीत ऋतु में भगवान् वृक्ष आदि की छाया में बैठ कर धर्मध्यान में लीन रहते थे, और ग्रीष्मऋतु में प्रचंड सूर्य की आतापना लेते थे। आतापना लेते समय उकडू आसन से बैठते थे। भगवान् ने ओदन (भक्त), मंथु बोर आदि का चूरा और उड़द, इन तीन रूखे और बासी अनों का ही सेवन करके आठ महीने बिताये। भगवान् ने अधमास (एक पक्ष), एक मास, कुछ दिन अधिक दो मास और छह मास तक अशन पान खादिम और स्वादिम आहारों का परित्याग किया और अप्रतिज्ञ होकर निरन्तर શરીરનું માલિશ, સ્નાન, શારીરિક થાક દૂર કરવાને માટે મર્દન અને દાતણ કરવા વિગેરે ક્રિયાઓને કર્મબંધનું કારણ સમજીને કદી તેનું સેવન કરતા નહીં. મૈથુનનો સર્વથા ત્યાગ કરી મૌન ધારણ કરી અને અહિંસાપરાયણ થઈને વિચરતા હતા. ઠંડી ઋતુમાં ભગવાન વૃક્ષ આદિની છાયામાં બેસીને ધર્મ ધ્યાનમાં લીન રહેતા હતા અને ગ્રીષ્મ ઋતુમાં પ્રચંડ સયની આતાપના લેતા હતા. માતાપના લેતી વખતે ઉક આસને બેસતાં હતા. ભગવાને એદન ( ભાત), મંથ બાર) આદિને ચૂર અને અડદ એ ત્રણ લુખા અને વાસી અન્નોનું જ સેવન કરીને આઠ માસ પસાર કર્યો, ભગવાને અર્ધમાસ (એક પખવાડિયું), એક માસ, બે માસ ઉપર કેટલાક દિવસે અને છ માસ સુધી અશન પાન ખાદી અને સ્વાદિમ અને ત્યાગ કર્યો અને અપ્રતિજ્ઞ (નિશ્ચિત રીતે નહિ) થઈને નિરંતર વિહાર કરતા રહ્યા. भगवत आचार परिपालन विधि - वर्णनम्। सू०९३॥ ॥२५८॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy