SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प॥२५३॥ कल्पमञ्जरी टीका 總遍聯盟覽麗曾遊覽 उच्छात्य-ऊर्ध्वनीत्वा न्यन्नन्-प्रताडयन् अथवा अथ च ते भगवन्तम् आसनात् अस्वलयन्=पातितवन्तः, तथापि= पूर्वोक्तोपसर्गेषु कृतेष्वपि प्रणताशः निःस्पृहो भगवान् व्युत्सृष्टकायः-त्यक्तशरीरमोहः अप्रतिज्ञः-इहलोक-परलोकप्रतिज्ञावर्जितश्च सन् दुख वेदनाम् असहत-सोढवान् । एवम् अनेन प्रकारेण स भगवान् संवृतः संवरयुक्तः सन् पुरुषान् कठोरान् परीपहोपसर्गान्-शीतादिपरीषहान मानुपादि कृतानुपसर्गाश्च प्रतिसेवमानः सङ्ग्रामशीर्षे शूर इव अचला स्थिरः सन् ऐत-विहार कृतवान् । एषः-अयं विधिः कल्पो मतिमता-बुद्धिमता माहनेन='माहन' इत्युपदेशकेन अप्रतिज्ञेन-प्रतिज्ञारहितेन भगवता-श्रीवीरस्वामिना “एवं मद्वत् सर्वेऽपि साधवः ईरतां विहरन्तु" इति कृत्वा इति विचार्य बहुश: अनेकशः अनुक्रान्तः अनुसृतः-पालित इति ॥सू०९२।।। मूलम्-तए णं भगवं रोगेहि अपुढेऽवि ओमोयरियं सेविस्था । अहय मुणगर्दसणाईहि पुढेवि, कास सासाइएहि रोगेहिं अपुढे वि भाविसकाए णो से तेइच्छं साइज्जीअ । भगवं संसोहणं वमणं गायब्भंगणं सिणाणं संवाहणं दंतपक्खालणं च कम्मबंधणं परिणाय नो सेवी । गामधम्माओ विरए अवाई माहणे रीइत्था । सिसिरम्मि कर देते थे। अथवा धूलि से आच्छादित कर देते थे। अथवा ऊपर उछाल कर ताड़ना करते थे, अथवा आसन से नीचे गिरा देते थे। इतने सब उपसर्ग होने पर भी निःस्पृह-शरीर के प्रति निर्मम और इहलोकपरलोक संबंधी प्रतिज्ञा-कामना से वर्जित प्रभु उस वेदना को सहन करते थे। इस प्रकार भगवान् ने संवरयुक्त होकर कठोर शीत उष्ण आदि की परीपहों तथा मनुष्यादिकृत उपसर्गों को सहन करते हुए, संग्राम के अग्रभाग में शूर पुरुष के समान, स्थिर भाव से विहार किया। इस विधिकल्प का मतिमान् 'माहन' अर्थात् किसी को कष्ट मत दो, इस प्रकार का उपदेश देने वाले तथा अप्रतिज्ञ भगवान् महावीरने 'मेरे ही समान सब श्रमण आचरण करें' ऐसा विचार कर वार-वार पालन किया ।।सू०९२॥ વિવિધ પ્રકારના કષ્ટ પહોંચાડતા હતા. શરીરનું વિદારણ કરતા અથવા ધૂળથી આચ્છાદિત કરી દેતા હતા. અથવા ઉચકી ઉછાળીને મારતા હતા અથવા આસન પરથી નીચે પાડી દેતા હતા. આટલા બધા ઉપસર્ગો થવા છતાં પણ નિઃસ્પૃહ, શરીર પ્રત્યે નિમમ અને ઈહલેક-પરલોક સંબંધી પ્રતિજ્ઞા–કામનાથી રહિત પ્રભુ તે વેદનાને સહન કરતા હતા. આ પ્રમાણે ભગવાને સંવરવાળા થઈને, કઠોર ઠંડી-ગરમી આદિના પરીષહ તથા મનુવાદિ વડે કરાયેલા उपसगाने सन ४२ता ४२ता सामना मलामा २हेस वीर पुरुषनी भ स्थिर लाव विहार या. “माहन" એટલે કે કોઈને પણ ન હણે એ ઉપદેશ આપનાર તથા અપ્રતિજ્ઞ મતિમાન ભગવાન મહાવીરે “મારી જેમજ બધા શ્રવણ આચરણ કરે” એવું વિચારીને વારંવાર તે ક૫ (વિધિ)નું પાલન કર્યું. (સૂ૦૯૨) भगवतोनार्यदेशसंजातपरीषहो पसर्गवर्णनम्। सू०९२॥ ॥२५३॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy