SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्री कल्प सूत्रे ॥ २३७॥ 運寳寳寳鄉 鮮鮮餐 भगवओ विहारट्ठाणाणि - जे मूलम् - कयाइ भगवं आवेसणेसु वा सहासु वा पवासु वा एगया कयाइ सुण्णासु पणियसालासु पलियासु पलालपुजे वा, एगया आगंतुयागारे आरामागारे णगरे वा वसीअ । सुसाणे सुष्णागारे रुक्खमूले वाएगा बसी । एएस ठाणेसु तहप्पगारेसु अण्णेसु ठाणेसु वा वसमाणे समणे भगवं महावीरे राईदियं जयमाणे अप्पमत्ते समाहिए झाईअ । तत्थ तस्सुवसग्गा नीया अणेगरुवा य हर्विसु, तं जहा - संसप्पगा य पाणा ते, अदुवा पक्णो भगवं उवसगिंसु । पहुरूवमाहियाओ इत्थियाओ य भगवं उवसग्गसु । सत्तिहत्थगा गामरक्खगा य किंपि अवयमाणं भगवं चोरसंकाए सत्याभिघारण उवसगिंसु । भगवंते सव्वे उवसग्गे अहियासीअ । अह य इहलोइयाई पारलोइयाई अणेगरूवाई पियाई अप्पियाई सङ्घाई, अणेगरूवाई भीमाइरूवाई, अणेगरुवाई मुभिदुभिगंधाई, विरूवरुबाई फासाई सयासमिए रई अरई अभिभूय अवाई समाणे सम्मं अहियासीअ । सुणागारे राओ का सग्गे ठियं भगवं काममोगे सेविकामा परत्थीसहिया एगवरा समागया पुच्छंति"कोऽसि तुमं" - ति, तया कयावि भगवं न किंपि वय तुसिणीए संचिवइ, तथा अवायए भगवम्मि कुद्धा रुवा समाणा नाणाविह उवसग्गं करेंति, तंपि भगवं सम्म सही । कयावि 'को एत्थ' चि पुच्छिए भगवं वदीय'असि भिक्खू' ति सोच्चा सकसाएहिं तेहिं आहच्च 'अपसरे हि एत्तो'- त्तिकहिय भगवं अयमुत्तमे धम्मे” त्ति कट्टु ततो तुसिणी व निस्सरीअ । जंसि हिमवाए सिसिरे पवेयर मारुए पवायंते अप्पे अणगारा निवार्य ठाणमेसंति, अण्णे 'संघाडीओ' पविसिस्सामोति वयंति, एगे य इंधणाणि समादहमाणा चिति, केई पिहिया अइदुक्खं हिमगसंफास सहिउं सक्खामो त्ति सोयंति, तंसि वारिसगंसि सिसिरंसि दविए भगवं अपडिन्ने समाणे विडे ठाणे तं सीयं सम्मं अहियासीअ । एस विही " अण्णे मुणिणो वि एवं रियंतु" त्ति कट्टु अप्पडिन्नेण मइमया भगवया बहुसो अणुतो । ०९१ । प्रभुविहारस्थानानि छाया - कदाचिद् भगवान् आवेशनेषु वा सभासु वा प्रपासु वा, एकदा कदाचित् शून्यासु पुण्यशालासु पलितस्थानेषु पलालपुञ्जेषु वा एकदा आगन्तुकागारे आरामागारे नगरे वा अवसत । श्मशाने शून्यागारे वृक्षमूले प्रभु के विहारस्थान मूल का अर्थ - ' कयाइ भगवं' इत्यादि । कभी भगवान् शिल्पकारों की शालाओं में उतरे, कभी પ્રભુનું વિહારસ્થાન भूणना अर्थ - ' कयाइ भगवं' इत्यादि लगवाननां विहार स्थानो शिल्पअनीशाणायम, सलाभां, શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतोऽनार्यदेश संजात परीषहोपसर्ग वर्णनम् । ॥मू०९१॥ ॥२३७॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy