SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका--'तए णं ते मणुया' इत्यादि-ततः खलु ते-पूर्वोक्ताः मनुजाः सुरेन्द्राः असुरकुमारेन्द्रौ नागकुमारेन्द्रौ सुपर्णकुमारेन्द्रौ च तां-श्रीवीराधिष्ठितां शिविकाम् उद्वहन्तः स्कन्धोपरि धारयन्त:-स्थापयन्तः उत्तरक्षत्रियकुण्डपुरनगरस्य मध्यमध्येन निर्गच्छन्ति निःसरन्ति, निर्गत्य=निःसत्य यत्रैव-तस्मिन्नेव स्थाने ज्ञातपण्डम्-तदाख्यम् उद्यानम्-अस्ति तत्रैव-तस्मिन्नेव स्थाने उपागच्छन्ति, उपागम्य-ईषद्रनिप्रमाणम् हस्तप्रमाणात् किंच्चिन्युनं यथास्यात्तथा तया शिविकया 'अच्छोप्पेण'-अस्पृष्टे असंलग्ने भूमिभागे-पृथ्वीभागे सति शनैः शनैः मन्दं मन्दं पुरुषसहस्रवाहिनीं तां चन्द्रप्रभां शिविकां स्थापयन्ति, ततः शिबिकास्थापनानन्तरं खलु श्रमणो भगवान महावीरः तस्याः शिविकाया शिविकामध्यात शनैः शनैः प्रत्यवतरति, प्रत्यवतीर्य सिंहासनवरे-श्रेष्ठसिंहासने पूर्वाभिमुखः सन् सत्रिषण्णः उपपिष्टः। तत् पश्चात् भगवान् श्रीवीरमभु उत्तर ॥१३७॥ टीका भगवत द्वारा ज्ञातखण्डोधाने गमनम्। स०७७॥ और भगवान् के आभरणों तथा अलंकारों को हंस के समान उजले वस्त्र में ले लिये। सू०७७॥ टीका का अर्थ-तत्पश्चात् वे मनुष्य, सुरेन्द्र, दोनों असुरकुमारेन्द्र, दोनों नागकुमारेन्द्र, एवं दोनों सुपर्णकुमारेन्द्र श्रीवीर भगवान् द्वारा आश्रित पालकी को वह्न करते-कयों पर धारण करते हुए उत्तरक्षत्रियकुण्डपुर नगर के बीचोंबीच होकर निकले। निकल कर जहाँ ज्ञातखण्ड नामक उद्यान था, वहीं आये। आकरके एक हाथ से कुछ कम ऊपर-अघर में, धीरे-धीरे, उस पुरुषसहस्रवाहिनी (हजार पुरुषों द्वारा वहन करने योग्य) चन्द्रममा पालकी को ठहराया। तदनन्तर श्रमण भगवान् महावीर उस शिविका में से धीरे-धीरे उतरे। उतर कर श्रेष्ठ सिंहासन पर पूर्व दिशा में मुख करके विराजमान हुए। આભૂષણેને હંસની પાંખ સમાન સદ નાસ્તા જેવા ઉજળા વસમાં ઝીલી લીધાં. (સૂ૦૭૭) કાનો અર્થ–પ્રભુની પાલખીને ઉપાડવી એ પણ એક અહોભાગ્ય છે; એમ માની દેવ-મનુષ્ય હર્ષોન્મત્ત બની તેને પોતાના ખભે ઉચતા હતા તે ભારે વજનવાળી પાલખીને, પિતાની કાંધ ઉપર લઈને, શહેરના મધ્ય ભાગમાંથી સરઘસ રૂપે લઈ જતા હતા તે વખતનું દશ્ય અનુપમ અને અલૌકિક હતું. પાલખીને ત્યાંના “જ્ઞાતખંડ” નામના ઉદ્યાનમાં લઇ જવામાં આવી. ભગવાન તે સ્વયંભુદ્ધ હતાં; તેથી તેમને કઈ ગુરુની સમીપે દીક્ષા લેવાની જરૂર ન હતી, તેથી પિતે તે પાલખીમાંથી નીચે ઉતરી પૂર્વ દિશાના મુખે રહેલાં સિંહાસન ઉપર બેઠાં. ॥१३७॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy