SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीकल सुत्रे ॥१०७॥ मञ्जरी TREESHELP टीका ततः खलु स शक्रो देवेन्द्रो देवराजः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्या एव दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः। प्रभुश्च सुसज्जीकृतं गजमारुह्य तेन जनसमुदायेन अवलोक्यमानोऽवलोक्यमानः समसादं स्वपासादमभ्यगच्छत् । एता पवित्रप्रभुपवृत्तितो माता-पित्रादीनां चेतसि भूयो भूयोऽमन्दानन्दसिन्धूच्छलत्तरलतरतरको न सम्मित: ।।०७२|| टीका--'एएसि णं पाहाणं' इत्यादि। एतेषां व्याकरणनयप्रमाणधर्मस्वरूपविषयाणां खलु प्रश्नानाम् चित्तचमत्कारप्रवृत्तेन मनस्सन्तोषकारकेण व्याकरणेन-उत्तरेण तत्र स्थिताः सर्वे जना विस्मिताः आश्चर्ययुक्ता जाताः, कलाचार्योऽपि प्रसन्नचित्तः-सन्तुष्टमनाः संजातः, ततः पश्चात् तेन-कलाचार्येण चिन्तितं-विचारितम् । तत्पश्चात शक्र देवेन्द्र देवराजने श्रमण भगवान् महावीर को बन्दना की, नमस्कार किया। वन्दना-नमस्कार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले गये। भगवान् सिंगारे हुए हाथी पर आरूढ़ होकर, बार-बार उस जनसमुदाय द्वारा अवलोकन किये जाते हुए, प्रसन्नता के साथ अपने प्रासाद की ओर चले। प्रभु की इस पवित्र प्रवृत्ति से माता-पिता के चित्त में पुनः पुनः उत्पन्न होने वाली तीब आनन्द-सागर की उछलती हुई चपल लहरें समाई नहीं ।।सू०७२॥ टीका का अर्थ-'एएसिणं' इत्यादि । इन व्याकरण, नय, प्रमाण एवं धर्मसंबंधी प्रश्नों के चित्त में सन्तोष उत्पन्न करनेवाले उत्तर से वहाँ स्थित सभी लोग आश्चर्ययुक्त हो गये। कलाचार्य का अन्तःकरण भी सन्तुष्ट हुआ। तत्पश्चात् कलाचार्य ने विचार किया। क्या विचार किया सो कहते हैं-'अहा, आश्चर्यजनक ત્યારબાદ, શકેન્દ્ર, ભગવાનને વંદના-નમરકાર કર્યો, ને જે દિશામાંથી આવ્યા હતાં, તે દિશામાં ચાલ્યા ગયા. ભગવાન પણ, હાથી ઉપર આરુઢ થઈ, પ્રસન્નચિત્ત, મહેલ તરફ વળ્યાં. રસ્તામાં કે ભગવાનને જોઈ જોઈને પણ ઘરાંતાં ન હતાં. તેઓને તેમનામાં અથાગ પ્રેમ હતું. માબાપ પણ પ્રભુનું આટલું બધુ અતુલ જ્ઞાન જોઈ, વિસ્મય પામ્યાં, ને આનંદની લહેરી તેમાં સમાઈ ગયા. (સૂ૦૭૨) ने अर्थ-एएसिणं' ऽत्यादि. ०५।४२६, नय, प्रभा भने यसमधी से प्रश्नानायित्तमासात पत्र ક૨ના૨ ઉત્તરેથી ત્યાં રહેલ બધા લકે અશ્ચર્યચકિત થઈ ગયાં. કલાચાર્યનાં અંતઃકરણમાં પણ સંતોષ થયું. ત્યાર બાદ કલાચા વિચાર કર્યો, જે વિચાર કર્યો તે કહે છે-“અહા, આ દૂધમુખ કમળ બાળકે ચિત્તમાં ચમત્કાર કરનારી Rajas भगत्कृतशक्रपश्नोत्तरकरणेन सर्वजनाः नामाश्चर्यम् ॥१०७॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy