SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥९७॥ पंडिओ किं अखंड कलामंडियं तं पुरिमुत्तमं सयलाणवज्ज - विज्जाऽहिट्ठाइ - देवया - विहेय-वंदणं भयवं पाढिउं सक्किज्जा ?, परिमुद्धं कंचणं किं सोहिज्जा ?, अंबतरू तोरणेहिं किं अलंकरिज्जा ?, अमयं महुरदव्वेहि किं वासिज्जा ?, सरस्स पाठविहिं किं सिक्खिज्जा ?, चंदम्मि धवलत्तं किं आरोविज्जा ?, सुत्रष्णं सुवण्णजलेण किं परिकरिज्जा १, जो भयवं णाणत्तिगमहालओ महाविष्णाणजलही महासामत्थणिही महाबुद्धी महाघीरो महागंभीरो य अस्थि सो अपणाणणो अंतिए पढिरं गच्छिज्जत्ति महं असमंजसं । एयाए पवित्तीए देवलोए सुहम्माए सहाए सकस देविंदस्स देवरणो आसणं चलिये । तए णं आसणे चलिए समाणे ओहिणा आभोगिय सकिंदो सिघं तओ पट्टि माहणरूवेण पहुसमीवे आगमिय पहुं उच्चासणे उवणिवेसिय जार पण्हाई कलायरियहियए संसयरूवेण ठियाई ताई चेव पण्हाई पुच्छेइ, तत्थ इंदेण वागरणविसयं पण्हं कयं भगवया तं वागरिय संखे वेण सव्वं वागरणं कहियं । तओ पच्छा इंदेण णयप्पमाणसरूवं पुच्छियं तं भगवया संखेवेण आघविय सव्वं णायमम्मं पयासियं । तत्र पच्छा तेण धम्मक्सिए पुच्छियं । भगवया धम्मसरूवं आघवमाणेणं उवसमो विओ, उसमं आघवमाणेणं विवेगो आघवित्र, विवेगं श्रववमाणेणं विरमणं आघत्रियं, विरमणं आघवमाणं पात्राणं कम्माणं अगरणं श्रघवियं तं आघत्रमाणेणं णिज्जराबंध मोक्खसरूवं आघवियं ॥ सू०७१ ॥ छाया - ततः खलु कदाचित् प्रभोः अम्बापितरौ सकलकलाकलितमपि ललितवात्सल्येन कलाकलापं शिक्षयितुं महामहेन महोपहारेण अनवद्येषु वाद्येषु वाद्यमानेषु प्रचुरपरिवारपरिकरितं प्रभुं कलाचार्य सविधे नयतः । भगवांस्तु वधिज्ञोऽपि अनभिज्ञमुद्रया अम्बापित्रोरनुरोधेन कलाचार्यपार्श्वे प्रस्थितः । प्रभोः शोभनमागमनम् मूल का अर्थ - 'तए णं' इत्यादि । तत्पश्चात् किसी समय प्रभु के माता-पिता ने सकल कलाओं के ज्ञान से युक्त प्रभु को अतिशय वात्सल्य के कारण कला-कलाप सीखने के लिए बड़े उत्सव और बहुत उपहारों के साथ तथा विपुल परिवार के साथ कलाचार्य के समीप भेजा। उस समय मनोहर बाजे बज रहे थे। भगवान् अवधिज्ञानी होने पर भी अनभिज्ञ - सरीखी आकृति बनाये, माता-पिता के भूजन। अर्थ - "तपणं" इत्याहि त्यार माह अर्थ समये लगवानना मातापितामे सहज उपायोना જ્ઞાનથી યુક્ત ભગવાનને અતિશય વાત્સલ્યને કારણે કળાઓ શીખવાને માટે મોટા ઉત્સવ તથા ઘણી જ ભેટ-સોગાદો સાથે તથા વિપુલ પરિવારની સાથે કલાચાય ની પાસે મેાકલ્યાં, તે સમયે વાજા વાગતાં હતાં. ભગવાન અવધિજ્ઞાની હોવા છતાં પણ અજાણ્યા જેવી મુખાકૃતિ રાખીને, માતા-પિતાના અનુરોધથી કલાચાર્યની પાસે જવા રવાના થયાં. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतः कलाचार्य समीपे प्रस्थाना दिवर्णनम् . ॥९७॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy