SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी टीका ॥३९६॥ मणि-रत्न-कुट्टिमतले-अपश्चितं विस्तृतं पञ्चवर्ण-मणिरत्न-कुहिमतलं श्वेतादिवर्णपञ्चकवन्मणिरत्नरचितनिबद्धभूमितलं यस्य तस्मिन्, तथा कमल-लता-कुसुमवल्ली-ललित-पुष्प-जाति-चित्रालङ्कतो-लोच-चश्चितो-परितले तत्र कमलं-प्रसिद्धं, लता-बल्ली, सा चेह पुष्परहिता अमरवल्यादिर्लाह्या, अग्रे कुसुमवल्लीति शब्दोपादानात, कुसुमवल्ली-पद्मनागाशोकचम्पकाम्रवासन्त्यतिमुक्तककुन्दलतादिरूपा पुष्पलता, ललिता या पुष्पजातिः-इत्यासां चित्रेणालङ्कतः शोभितो य उल्लोचः चन्द्रकः, तेन चञ्चितंयुक्तम् उपरितलम् उपरितनभागो यस्मिन् तस्मिन् , तथा कुशल-ललाम-कनक-कलश-सुरचित-प्रतिपुञ्जित-सरस सारस-शोभमान-द्वारभागे-तत्र-कुशलानि मङ्गलानि, तत्सूचका ये ललामा सुन्दराः कनककलशा: स्वर्णघटाः, तत्र-सुरचितानि-विन्यस्तानि प्रतिपुञ्जितानि= राशीकृतानि सरसानि-परागयुक्तानि यानि सारसानि-कमलानि तेः शोभमानः विराजमानो द्वारभागो द्वारप्रदेशो यस्य तस्मिन्,तथा-लम्बमान-सुवर्णप्रधान-मणि-मुक्ता-ललाम-दामानि-लम्बमानानि यानि सुवर्णप्रधान-मणि-मुक्ता-ललामदामानि-सुवर्णसूत्रग्रथितत्वात् सुवर्णप्रधानानि यानि मणिमुक्तानां ललामानि मनोहराणि दामानि-माल्यानि, तेविरचिता द्वाराणां सुषमा-परमा शोभा यस्य तस्मिन्, तथा-सुगन्ध-बन्धुर--कुसुम-मृदुल-पक्ष्मल-सुकल्प-तल्प-शोभिते-सुगन्धेन= सौरेभ्येण बन्धुरं-मुन्दरं यत्कुसुमं तद्वत् मृदुलं-कोमलं पक्ष्मलं पक्ष्मवत्-परमचिक्कणं मुकल्पं समीचीनरचनायुक्तं च यत् और उपरी भाग-छत कमलों, विना फूल की वेलो, पद्मनाग अशोक चम्पा आम्र वासन्ती अतिमुक्तक तथा कुन्द आदि फूलवाली लताओं तथा सुन्दर-सुन्दर पुष्पों के चित्रों से सुशोभित था । मंगलसूचक सुन्दर स्वर्णमय कलशों में सजाये हुए, पुंजीकृत (बहुत से एकत्र किये हुए) तथा परागयुक्त कमलों से उस भवन का द्वारभाग शोभायमान हो रहा था। लटकती हुई, सोने के मूत में गूंथी हुई तथा मणियों एवं मोतियों से मन को हरनेवाली मालाएँ द्वार की शोभा बढ़ा रहीं थीं। वह भवन सुगंध से सुन्दर, सुमन के समान कोमल, खूब चिकनी और सुन्दर रचनावाली शय्या से शोभित था। स्मरण करनेवाला चित्त और संकल्प-विकल्प કમળે. ફૂલ વિનાની વેલ, પનાગ. અશેક, ચપિ, આમ્ર, વાસન્તી, અતિમુક્તક તથા કુન્દ આદિ ફૂલવાળી લતાઓ તથા સુંદર સુંદર પુના ચિત્રોથી સુશોભિત હતી. મંગળ-સૂચક સુંદર સેનાના કળશમાં પંજીકૃત (ધણાં એકત્ર કરેલા) તથા પરાગવાળાં કમળથી ભવનનો કારભાગ શોભતો હતે. સેનાના ઘેરામાં ગુંથેલી તથા મણિઓ અને મોતીઓથી મનને હરી લેનારી લટકતી માળાઓ દ્વારની શોભા વધારતી હતી. તે ભવન સુગંધથી સુંદર પુષ્પના જેવી કેમલ ખૂબ સુંવાળી અને સુંદર રચનાવાળી શયા વડે શોભતું હતું. મ૨ણ કરનારૂં ચિત્ત અને સંક૯પ राजभवनवर्णनम्, ॥३९६॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy