SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ॥३३॥ मञ्जरी टीका मधुपः-मधु-मद्यं पिबतीत्यर्थे विरोधस्तदरीकर्तुं मधु-पुष्परसं पिबतीति मधुपः, स च भृङ्गः भ्रमर एव, अन्यस्तु मद्यपो नाऽसीत्. द्विजिहः-पिशुन इत्यर्थे विरोधस्तदपनोदनाय द्वे जिवे यस्य स द्विजिह्वः, स च सर्प एव, अन्यस्तु पिशुनो नाऽऽसीत् । निःस्नेहः-स्नेहात-तैलात् निष्क्रान्त इति निःस्नेहः, स च प्रदीप एव, अन्यस्तु स्नेहात्=प्रेम्णो निष्क्रान्तो नाऽऽसीत् । भयस्थानं शत्रुहृदयवनमेव, अन्यत् किमपि भयस्थानं नाऽऽसीत् । मांसाशनः मांसभक्षको गृध्रः एतनामकपक्षी एव, अन्यः कश्चित् मांसभक्षी नासीत् ।। मू०३॥ मूलम्- तस्स रनो इंदाणीविव गुणखाणी तिसलाभिहाणा महिसी आसी। तीए णयणसुसमां समिक्खिऊण लजियं कमलं जलम्मि निमज्जीअ विव, वयणं विलोइय विहू अंबरमवलंबीअ विव, वाणीमहरिमाए लज्जिो कोइलो काणणं अस्सीअ विव । सा य सदोरगमुहवत्तिय मुहे बंधिऊण तिकालं सामाइयं करेमाणी आसी, उभओ कालम्मि आवस्सयं य । दीणहीणजणोवगारिणी पाइव्वच्चधारिणी धम्मविचलियजणमणम्मि धम्मसंचारिणी सुयगुरुवकसद्धाधारिणी पियधम्मा दधम्मा कारुण्णवम्मसंरक्खियहिययमम्मा णवतत्तपंचवीसइकिरियाविउसी बारसवयमुवेजुसी धम्मधारिणी धम्मसुमिणदंसिणी धम्माराहणसयकायब्चमाणिणी उभयकुलोजलकारिणी विगहावहारिणी सुकहाणुरागिणी लट्टा पुच्छियटा गहियट्ठा विणिच्छियट्ठा अहिगयट्ठा य तिसला आसी ॥ सू०३॥ नहीं था। केवल भ्रमर ही मधुप अर्थात् पुष्पों के रस को पान करने वाले थे, अन्य कोई मधुप अर्थात् मद्यपान करनेवाला नहीं था। केवल सर्प ही द्विजिह अर्थात् दो जीभों वाले थे, अन्य कोई द्विजिह अर्थात् चुगलखोर नहीं था। केवल दीपक ही निःस्नेह (जिनका तेल खाली हो जाय ऐसे) थे, अन्य कोई निःस्नेह अर्थात् प्रेमहीन नहीं थे। शत्रुओं के हृदय-वन ही भय के स्थान थे, अर्थात् शत्रुओं के हृदय में ही भय था, अन्यत्र कहीं भय नहीं था । वहाँ गीध ही मांसभक्षी थे, अन्य कोई मांसभक्षी नहीं था ॥१०॥ મધુ-૫ એટલે પુષ્પસ પીનારા હતા. બીજું કઈ મધુપ એટલે કે મદ્યપાન કરનાર ન હતું, સર્વે જ દ્વિ-જિહુવા એટલે બે જીભવાળા હતા બીજું કઈ દ્વિજિહવ એટલે કે ચાડી ખેર ન હતું. ફકત દીપક જ નિઃશનેહ એટલે કે જેનું તેલ ખાલી થઈ જાય તેવા હતા, બીજું કંઈ નિઃસ્નેહ (પ્રેમહીન) ન હતું. શત્રુઓને હૃદય-વને જ ભયના સ્થાને હતાં એટલે કે શત્રુઓના હદયમાં જ ભય હતો બીજે કઈ સ્થળે ભય ન હતો. ત્યાં ગીધે જ भांसाहारीहता अन्य भांसाहारीमतु. (सू०३) राजवर्णनम् ॥३३१॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy