SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ६२२ नन्दीसूत्रे प्रवचनपुरुषस्य द्वादशमङ्गमाह मूलम-से किं तं दिहिवाए? दिहिवाए णं सव्वभावप्ररूवणा आघविज्जइ ।से समासओ पंचविहे पण्णत्ते,तं जहा-परिकम्मे१, सुत्ताइं२, पुव्वगयं३, अणुओगो ४, चूलिया५। से किं तं परिकम्मे? परिकम्मे सत्तविहे पण्णत्ते, तं जहा-सिद्धसेणिया परिकम्मे १, मणुसेणियापरिकम्मे २, पुट्ठसेणिया परिकम्मे ३, ओगाढसेणिया परिकम्मे ४, उवसंपजणसेणिया परिकम्मे ५, विप्पजहणसेणिया परिकम्मे ६, चुयाचुयसेणिया परिकम्मे ७, ___ छाया-अथ कोऽसौ दृष्टिवादः ? दृष्टिवादे खलु सर्वभावारूपणा आख्यायते, स समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकम १, सूत्राणि २, पूर्वगतम् ३, अनुयोगः ४, चूलिका ५, अथ किं तत्परिकर्म ?, परिकम सप्तविधं प्रज्ञप्तम् , तद्यथा -सिद्धश्रेणिका परिकर्म १, मनुष्यश्रेणिका परिकर्म २, पृष्टश्रेणिका परिकर्म३, अवगाढश्रेणिका परिकर्म ४, उपसंपादन श्रेणिका परिकर्म ५, विप्रहाणश्रेणिका परिकर्म ६, च्युताच्युतश्रेणिका परिकर्म ७।। टीका-'से किं तं० दिद्विवाए० ' इत्यादि । सम्पति द्वादशस्य दृष्टिवादाङ्गस्य स्वरूपं पृच्छतिअथ कौऽसौ दृष्टिवादः ? इति । उत्तरयति-दृष्टिवादे-दृष्टयो-दर्शनानि इस तरह इस अंग में साधुओं की चरणसत्तरी और करणसत्तरी प्ररूपित करने में आई है। यह विपाक श्रुतका स्वरूप है । सू० ५५॥ अब सूत्रकार प्रवचन पुरूष के बारहवे अंग दृष्टिवाद का स्वरूप बतलाते हैं-'से किंतं दिठिवाए.' इत्यादि। शिष्य प्रश्न-हे भदन्त ! दृष्टिवाद जो बारहवाँ अग है उसका क्या આ રીતે આ અંગમાં સાધુઓની ચરણસત્તરી અને કરણસત્તરી પ્રરૂપિત કરવામાં આવી છે. વિપાકશ્રુતનું આ સ્વરૂપ છે. તે સૂઇ ૫૫ છે હવે સૂત્રકાર પ્રવચન પુરુષના બારમાં અંગ-દૃષ્ટિવાદનું સ્વરૂપ બતાવે છે. “से किं तं दिदिवाए." त्याहि શિષ્ય પૂછે છે-હે ભદન્ત! દષ્ટિવાદ કે જે બારમું અંગ છે તેનું શું શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy