SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-ज्ञाताधर्मकथाङ्गस्वरूपवर्णनम्, ५९७ संख्यामध्यात् नवज्ञातोक्ताऽऽख्यायिकादिसंख्याम् (१२१५००००००) अपकृष्य पुनरुक्तिवर्जिता या आख्यायिकादयोऽवशिष्यन्ते तासां संख्या सार्द्धत्रिकोटिपरिमितैव ( ३५०००००० ) भवति । पुनरुक्तिवर्जिताऽऽख्यायिकादिसंख्या हृदिकृत्यैव भगवता-एवमेव सपुव्वावरेणं अधुढ़ाओ-कहाणगकोडोओ भवंतीति समक्खायं' इत्युक्तम् । अतो नात्र कश्चिद्दोष इति । अत्र विषये गाथाद्वयमप्युक्तम् । " पणवीसं कोडिसयं, एत्थ य समलक्खणाइया जम्हा । नवनाययसम्बद्धा, अक्खाइयमाइया तेणं ॥ १ ॥ ते सोहिज्जंति फुडं, इमाउ रासीउ वेग्गलाणं तु । पुनरुत्तवज्जियाणं, पमाणमेयं विणिद्दिलं " ॥२॥ छाया-पञ्चविंशं कोटि शतम् , अत्र च समलक्षणादिका यस्मात् । नव ज्ञातक सम्बद्धा, आख्यायिकादिकास्तेन ॥ १ ॥ ताः शोध्यन्ते स्फुटम् , अस्माद् राशेविविक्तानां तु । पुनरुक्तवर्जितानां, प्रमाणमेतद् विनिर्दिष्टम् ॥ २ ॥ इति । स्थापना चावेत्थम्कही गई है, उसी तरह की आख्यायिकादिक दस धर्मकथाओं में भी कही गई हैं, इसलिये नवज्ञातों में कहे जाने के कारण दस धर्मकथाओं में ये एक सौ साढे इक्कीस करोड़ आख्यायिकादिक पुनरक्त होती हैं। इन पुनरक्त आख्यायिकादिकों को छोड़कर अवशिष्ट आख्यायिकादिकों की संख्या साढ़े तीन करोड़ (३५००००००) ही बचती है । इन अपुनरुक्त आख्यायिकादिकों को मनमें रखकर ही भगवान ने 'एवमेव सपुव्वावरेणं अधुढाओ कहाणगकोडीओ भवंतीतिमक्खाओ'-ऐसा कहा है । इसलिये यहां पर कोई दोष नहीं है। પ્રકારની સંખ્યા આખ્યાયાકાદિક દસ ધર્મકથાઓમાં પણ કહેવામાં આવેલ છે, આ કારણે નવજ્ઞામાં કહેવાયાને કારણે દસ ધર્મકથાઓમાં એ એક સાડી એકવીસ કરોડ આખ્યાયિકા આદિક પુનરુકત થાય છે. એ પુનરુકત આખ્યાયિકા આદિકેને છેડીને બાકી રહેતી આધ્યાયિકાઓની સંખ્યા સાડા ત્રણ કરોડ (૩૫૦૦૦૦૦૦) રહે છે. એ પુક્ત આખ્યાયિકાદિકેને મનમાં રાખીને જ मपान “ एवमेव सपुव्वावरेणं अधुढाओ कहाणगकोडीओ भवंतीति मक्खाओ" એમ કહેલ છે. તેથી અહીં કેઈ દોષ નથી. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy