SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-अङ्गबाहय श्रुतभेदाः छाया-ज्योतिष निमित्त ज्ञानं, गणिना पवाजनादि कार्येषु । उपयुज्यते तिथिकरणा,-दि ज्ञानार्थ मन्यथा दोषः ॥१॥२०॥ ध्यानविभक्तिरिति, ध्यानानि-आर्तध्यानादीनि, तेषां विभक्तिः-विभागो यस्यामागमपद्धतौ सा ध्यानविभक्तिः २१॥ तथा-मरणविभक्तिरिति, मरणानि-प्राणत्यागलक्षणानि, तानि द्विविधानि भवन्ति-प्रशस्तानि, अप्रशस्तानि। तेपांविभक्तिः विभागः, पार्थक्येन स्वरूपप्रकटनं यस्यामागमपद्धतौ सा मरणविभक्तिः २२ । आत्मविशोधिरिति, आत्मनोविशोधिः-आलोचनाप्रायश्चित्तप्रतिपत्त्यादि प्रकारेण कर्ममलापगमलक्षणा यत्र प्रतिपाद्यते सा आत्मविशोधिः २३ । तथा वीतरागश्रुतमिति; सरागप्रतिषेधेन वीतरागस्वरूपं प्रतिपाद्यते यत्र श्रुते तद् वीतरागश्रुतम् २४। तथासंलेखनाश्रुतमिति, द्रव्यभाव संलेखना यत्र श्रुते प्रतिपाद्यते तत् संलेखनाश्रुतम् " जोइस निमित्तनाणं, गणिणा पवायणा इ कज्जेसु । उवजुज्जइ तिहिकरणा,-इ जाणण?ऽनहा दोसो"॥१॥ इति।२०। ध्यानविभक्तिनामक सूत्र में आर्तध्यान, रौद्रध्यान आदि चार प्रकार के ध्यानों का विभाग बतलाया गया है । २१ । मरणविभक्तिनामक सूत्र में प्रशस्तमरण एवं अप्रशस्तमरण का पृथक २ रूप से स्वरूप प्रकट किया गया है २२ । आत्मविशोधिसूत्र में-"आलोचना प्रतिक्रमण आदि प्रायश्चित्तों के द्वारा यह आत्मा अपने साथ लगे हुए कर्ममल का अभाव कैसे कर सकता है" यह विषय प्रतिपादित हुआ है २३ । वीतरागश्रुत में-यह विषन समझाया गया है कि सरागता का त्याग कर वीतरागता को धारण करना चाहिये । तथा वीतराग का स्वरूप अमुक २ प्रकार से है २४ । संलेखनाश्रुत में-द्रव्य एवं भाव की अपेक्षा विविध संलेखना " जोइस निमित्तनाणं, गणिणा पव्वायणा इ कज्जेसु । __उवजुज्जइ तिहि करणा,-इ जाणण?ऽनहा दोसो"॥ १॥ इति ।२०। ધ્યાન નિમિત્ત નામનાં સૂત્રમાં આર્તધ્યાન, રૌદ્રધ્યાન, આદિ ચાર પ્રકારનાં ધ્યાનેને વિભાગ બતાવ્યો છે (૨૧). મરણ વિભક્તિ નામનાં સૂત્રમાં પ્રશસ્ત મરણ અને અપ્રશસ્ત મરણનું અલગ અલગ રીતે સ્વરૂપે પ્રગટ કર્યું છે (૨૨). આત્મવિધિ સૂત્રમાં “આલેચના પ્રતિકમણ આદિ પ્રાયશ્ચિત્તો દ્વારા આ આત્મા પિતાને લાગેલા કર્મમળને અભાવ કેવી રીતે કરી શકે છે” એ વિષયનું પ્રતિપાદન થયું છે (૨૩). વીતરાગધ્રુતમાં એ વિષય સમજાવે છે કે સરાગતાને ત્યાગ કરીને વીતરાગને ધારણ કરવો જોઈએ. તથા વીતરાગનું સ્વરૂપ અમુક અમુક પ્રકારે છે (૨૪). સંલેખના શ્રતમાં દ્રવ્ય અને ભાવની અપેક્ષાએ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy