SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ५२८ नन्दीसूने यिकादीनां व्याख्याऽस्माभिरुत्तराध्ययन सूत्रस्य प्रियदर्शनी टीकायामेकोनत्रिंशत्तमाध्ययने कृतेति तत्र द्रष्टव्या जिज्ञासुभिः । तदेतदावश्यकं वर्णितम् ।। मूलम्-से किं तं आवस्सयवइरितं ? । आवस्सयवइरित्तं दुविहं पण्णत्तं । तं जहा-कालियं च, उक्कालियं च । से किं तं उक्कालियं? । उकालियं अणेगविहं पणतं । तं जहा-दसवेयालियं १, कप्पियाकप्पियं २, चुल्लकप्पसुयं ३, महाकप्पसुयं ४, उववाइयं ५, रायपसेणियं ६, जीवाभिगमो ७, पण्णवणा ८, महापण्णवणा९, पमायप्पमायं १०, नंदी ११,अणुओगदाराइं १२, देविंदस्थओ १३, तंदुलवेयालियं १४, चंदाविजयं १५, सूरपपणत्ती १६, पोरिसिमंडलं १७, मंडलपवेसो १८, विज्जाचरणविणिच्छओ १९, गणिविज्जा २०, झाणविभत्ती २१, मरणविभत्ती २२, आयविसोही २३, वीयरागसुयं २४, संलेहणासुयं २५, विहारकप्पो २६, चरणविही २७, आउरपच्चक्खाणं २८, महापच्चक्खाणं २९, एवमाइ । से तं उकालियं ॥ छाया-अथ किं तदावश्यकव्यतिरिक्तम् ? आवश्यकव्यतिरिक्तं द्विविध प्रज्ञप्तम् । तद् यथा-कालिकं च, उत्कालिकं च । अथ किं तदुत्कालिकम् ? । उत्कालिकमनेकविधं प्रज्ञप्तम् । तद् यथा-दशवैकालिकम् १, कल्पिकाकल्पिकम् , (कल्पाकल्पम् )२, चुल्ल-(क्षुल्ल) कल्पश्रुतम् ३, महाकल्पश्रुतम् ४, औपपातिकं ५, राजप्रश्नीयम् ६. जीवाभिगमः ७, प्रज्ञापना ८, महाप्रज्ञापना ९, प्रमादाप्रमादं १०, नन्दिः ११, अनुयोगद्वाराणि १२, देवेन्द्रस्तवः १३, तन्दुलवैचारिकं १४, व्याख्या हमने उत्तराध्ययन सूत्रकी प्रियदर्शनी टीकामें उनतीसवें अध्य. यनमें की है अतः जिज्ञासुजन इस विषयको वहाँसे जान सकते हैं। इस प्रकार आवश्यकका यह छह भेद रूप कथन है । દર્શની ટીકામાં ઓગણત્રીસમાં અધ્યયનમાં કરી છે તે જિજ્ઞાસુઓ એ વિષયને તેમાંથી સમજી શકે છે. આ રીતે આવશ્યકનું આ છ ભેદરૂપ કથન છે. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy