SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ४२० नन्दीस्त्रे ___ “सुट्ठ वि मेहसमुदये, होइ पभाचंदसूराणं ।” से तं साइयं सपज्जवसियं,सेतंअणाइयं अपज्जवसियं सू०४२॥ ___ छाया-अथ किं तत् सादिकं सपर्यवसितम् ? । अनादिकमपर्यवसितं च ? इत्येतद् द्वादशाङ्गं गणिपिटकं व्यवच्छित्तिनयार्थतया सादिकं सपर्यवसितम् । अव्यवच्छित्तिनयार्थतयाऽनादिकमपर्यवसितम् , तत् समासतश्चतुर्विधं प्रज्ञप्तम् । तद् यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतः। तत्र द्रव्यतः खलु सम्यक्श्रुतम्-एकं पुरुषं प्रतीत्य सादिकं सपर्यवसितम्, बहून् पुरुषांश्च प्रतीत्य अनादिकमपर्यवसितम् । क्षेत्रतः खलु पञ्च भरतानि पञ्चैरवतानि प्रतीत्य सादिकं सपर्यवसितम् , पञ्चमहाविदेहान् प्रतीत्यानादिकमपर्यवसितम् । कालत उत्सर्पिणीमवसर्पिणीं च प्रतीत्य सादिकं सपर्यवसितम् , नो उत्सर्पिणी नो अवसर्पिणीं च प्रतीत्यानादिकमपर्यवसितम् । भावतः खलु ये यदा जिनमज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदयन्ते, उपदश्यन्ते, तदा तान् भावान् प्रतीत्य सादिकं सपर्यवसितम् , क्षायोपशमिकं पुनर्भावं प्रतीत्यानादिकमपयवसितम् । अथवा भवसिद्धिकस्य श्रुतं सादिकं सपर्यवसितं च । अभवसिद्धिकस्य श्रुतमनादिकमपर्यवसितं च । सर्वाकाशप्रदेशागं सर्वाकाशमदेशैरनन्तगुणितं पर्यवाग्राक्षरं निष्पद्यते, सर्वजीवानामपि च अक्षरस्यानन्तभागो नित्यमुद्घाटितः तिष्ठति, यदि पुनः सोऽपिआवियेत, तेन जीवोऽजीवत्वं प्राप्नुयात् । 'मुष्ठ्वपि मेघसमुदये भवति प्रभाचन्द्रसूर्यणाम् ।' तदेतत् सादिकं सपर्यवसितम् , तदेतदनादिकमपर्यवसितम् ॥ सू० ४२ ॥ ___टीका-शिष्यः पृच्छति-से कि तं० ' इत्यादि । हे भदन्त ! अथ किं तत् सादिकम्-आदिसहितं, सपर्यवसितम्-अन्तसहितं सम्यकश्रुतम् , तथा अनादिकम्= आदिरहितम् , अपर्यवसितम्-अन्तरहितं सम्यकश्रुतं किमितिपश्नः। अब सम्यकश्रुत का सादिपर्यवसित और अनादि अपर्यवसित रूप से वर्णन करते हैं- 'से किं तं साइयं सपजवसियं० ?' इत्यादि । शिष्य पूछता है-हे भदन्त ! आदि एवं अन्त सहित सम्यकश्रुत का क्या स्वरूप है ? तथा अनादि एवं अन्तरहित सम्यक्श्रुत काक्या स्वरूप है ? હવે સમ્યફફ્યુતનું સાદિપર્યવસિત અને અનાદિ અપર્યવસિત રૂપે વર્ણન ३२ छ-" से कि त साइयं सपज्जवसियं० ?" त्याह શિષ્ય પૂછે છે હે ભદન્ત આદિ અને અંત સહિત સમ્યકકૃતનું શું સ્વરૂપ છે? તથા અનાદિ અને અન્તરહિત સમ્યકશ્રુતનું શું સ્વરૂપ છે ? શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy