SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ४३८ नन्दी सूत्रे विशेषः । मतिः-मननं - कथंचिदर्थपरिच्छेदेऽपि सूक्ष्मधर्मालोचनरूपा बुद्धिः । तथा - प्रज्ञा = विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित् । सर्वमिदमाभिनिबोधिकं मतिज्ञानमित्यर्थः । कथंचित् किंचिद् भेददर्शनेऽपि तत्त्वतः सर्वं मतिज्ञानमेवेदमिति भावः ॥ ६ ॥ तदेतत् आभिनिबोधिकज्ञानपरोक्षम् । तदेतन्मतिज्ञानं वर्णितमिति शेषः ।। सू० ३६ || संप्रति सकल चरणकरणक्रियाधारश्रुतज्ञानस्वरूपं वर्णयति — मूलम् से किं तं सुयनाणपरोक्खं ? सुयनाणपरोक्खं चोद सविहं पण्णत्तं तं जहा - अक्खरसुयं १, अणक्खरसुयं २, सपिणसुयं ३, असण्णसुयं ४, सम्मसुयं ५, मिच्छासुयं ६, साइयं ७, अणाइयं ८, सपज्जवसियं ९, अपज्जवसिय १०, गमियं ११, अगमियं १२, अंगपविहं १३, अनंगपवि १४ ॥ सू० ३७ ॥ छाया -अथ किं तच्छ्रुतज्ञानपरोक्षम् ? । श्रुतज्ञानपरोक्षं चतुर्दशविधं प्रज्ञप्तम् । तद् यथा - अक्षरश्रुतम् १, अनक्षरश्रुतम् २, संज्ञिश्रुतम् ३, असंज्ञिश्रुतम् ४, सम्यकू श्रुतम् ५, मिथ्याश्रुतम् ६, सादिकम् ७, अनादिकम् ८, सपर्यवसितम् ९, अपर्यवसितम् १०, गमिकम् ११, अगमिकम् १२, अङ्गमविष्टम् १३, अनङ्गप्रविष्टम् १४ ।। सू० ३७ ।। मति ८ | तथा उस पदार्थ के यथार्थ प्रभूत धर्मों का विचार करना प्रज्ञा है ? | ये सब मतिज्ञानके ही पर्यायवाची शब्द हैं। यद्यपि इनमें शाब्दिक भेद है तो भी मतिज्ञानरूपता की समानता होने से ये सब मतिज्ञान स्वरूप ही हैं । यह आभिनिबोधिक ज्ञान परोक्षज्ञान है । इस तरह मतिज्ञानका वर्णन किया || सू० ३६॥ अब सकल चरण करणक्रिया के आधारभूत श्रुतज्ञानका वर्णन करते 'से किं तं सुयनाण परोक्खं० ?' इत्यादि । ते "मति ” छे. (८) तथा ते महार्थना यथार्थ प्रभूत धर्मानो विचार रखे। ते "प्रज्ञा" छे. मे मधा भतिज्ञाननां ४ पर्यायवाची शब्हो छे ले है तेमनामां શાબ્દિક ભેદ છે તે પણ મતિજ્ઞાન રૂપતાની સમાનતા હોવાથી એ ખધાં મતિજ્ઞાન સ્વરૂપ જ છે. આ આભિનિબેાધિક જ્ઞાન પરોક્ષ જ્ઞાન છે. આ પ્રમાણે મતિજ્ઞાનનું વર્ણન કરાયું।। સૂ. ૩૬૫ હવે સકળ ચરણ કરણ ક્રિયાના આધારભૂત શ્રુતજ્ઞાનનું વર્ણન કરે છે" से किं तं सुयनाण परोक्ख ० १ " इत्यिादि. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy