SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका - मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणम्. ४१५ , नोइन्द्रियजनिताग्रहादीन् वर्णयति' से जहानामए ० ' इत्यादि । स यथानामकः कश्चित् पुरुषोऽव्यक्तं स्वप्नं पश्येत् । अव्यक्तं = सकल विशेषरहितम्, अनिर्देश्यमित्यर्थः । तेन स्वप्न इत्यवगृहीतम्, स्वप्नः परमार्थतया यद्यपि दृष्टः परन्तु विशेषरहितोऽनभिव्यक्तः सामान्यरूप एव ज्ञात इत्यर्थः । तमेवार्थमाह - 'नो वेव जाणso ' इत्यादि । नो चैव जानाति -' को वा एष स्वप्नः ' इति, स्वमोऽयमित्यपि न निश्चिनोतीत्यर्थः । अत एव माह- 'तओ ईहं पविस' इत्यादि । तत ईहां प्रविशतीत्यादि । एवं स्वममधिकृत्य जाग्रदवस्थायां नोइन्द्रियस्यार्थावग्रहादयोबोध्याः । इहापि व्यञ्जनावग्रहो न व्याख्येयः, मनसोऽप्राप्यकारित्वात् । संप्रति मल्लकदृष्टान्तमुपसंहरन् ग्राह' से तं मल्लकदितेणं ' इति । तदेतत् मल्लकदृष्टान्तेनाष्टाविंशतिविधस्याऽऽभिनिबोधकज्ञानस्य प्ररूपणं कृतमित्यर्थः । चाहिये । नोइन्द्रियजनित अर्थावग्रहके पहिले व्यञ्जनावग्रह नहीं होता है। यह बात बतलाई जा चुकी है, क्यों कि मन अप्राप्यकारी हैं । अब सूत्रकार मल्लकके दृष्टान्तका उपसंहार करते हुए कहते हैं कि मल्लकके दृष्टान्तसे अठाईस प्रकार के आभिनिबोधिक ज्ञानकी यह प्ररूपणा की है । तात्पर्य इसका यह है कि यद आभिनिबोधिक ज्ञान पांच इन्द्रिय और छट्टे मनसे होता है। प्रत्येक इन्द्रियसे ज्ञात पदार्थ में अवग्रह, ईहा, अवाय और धारणा, ये सब होते हैं । इस तरह अर्थावग्रहकी अपेक्षा चोईस भेद होते हैं। तथा व्यञ्जनावग्रहकी अपेक्षा चार भेद और होते हैं । इस तरह आभिनिबोधिक ज्ञान अठाईस प्रकारका यह मल्लकके दृष्टान्तसे लेकर वर्णित हो चुका है । ઈન્દ્રિયજનિત અર્થાવગ્રહની પહેલાં વ્યંજનાવગ્રહ થતા નથી. આ વાત સમજાવી દેવામાં આવી છે, કારણ મન અપ્રાપ્યકારી છે. હવે સૂત્રકાર મલક ( શકેારા )નાં દૃષ્ટાંતના ઉપસંહાર કરતા કહે છે કે મલ્લકનાં દૃષ્ટાંતથી અટ્ઠાવીસ પ્રકારના આભિનિમેાધિક જ્ઞાનની આ પ્રરૂપણા કરી છે. તેનું તાત્પર્ય એ છે કે આ આભિનિષેાધિકજ્ઞાન પાંચઈન્દ્રિય અને મનથી થાયછે. પ્રત્યેક ઈન્દ્રિયથી જ્ઞાત પદામાં અવગ્રહ, ઈહા, અવાય, અને ધારણા એ બધુ થાયછે. આરીતે અર્થાવગ્રહની અપેક્ષાએ ચાવીસ ભેદપડેછે. તથા વ્યંજનાવગ્રહની અપેક્ષાએ ખીજા ચારભેદપડેછે. આરીતે અઠ્ઠાવીસપ્રકારના આભિનિમેાધિકજ્ઞાનની પ્રરૂપણા મલકનુ દૃષ્ટાંત લઇને પૂર્ણ થઇ. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy