SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे मूलम् - से किं तं परंपरसिद्ध केवलनाणं ? । परंपरसिद्ध केवलनाणं अणेगविहं पण्णत्तं । तं जहा - अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा, जाव दससमयसिद्धा । संखिज्जसमयसिद्धा, असंखिजसमयसिद्धा, अनंतसमयसिद्धा । से तं परंपरसिद्ध केवलनाणं । से तं सिद्धकेवलनाणं | २१ | ૬૬ छाया - अथ किं तत् परंपरसिद्ध केवलज्ञानम् ।। परंपरसिद्ध केवलज्ञानमनेकविधं प्रज्ञप्तम् । तद् यथा - अप्रथमसमयसिद्धाः, द्विसमयसिद्धाः, त्रिसमयसिद्धाः, चतुःसम - यसिद्धाः, यावद्दशसमयसिद्धाः । संख्येयसमयसिद्धाः । असंख्येयसमयसिद्धाः । अनन्तसमयसिद्धाः । तदेतत् परंपर सिद्ध केवलज्ञानम् । तदेतत् सिद्ध केवलज्ञानम् ||२१|| टीका - शिष्यः पृच्छति' से किं तं परंपरसिद्ध केवलनाणं ' इति । अथ । किं तत् परंपर सिद्धकेवलज्ञानम् १, पूर्वनिर्दिष्टस्य परंपपरसिद्ध केवलज्ञानस्य किं स्वरूपमिति प्रश्नः । उत्तरमाह-' परंपरसिद्ध केवलनाणं अणेगविहं पण्णत्तं ' इत्यादि । उत्तर - यद्यपि इस तरह से इन सबका अन्तर्भाव हो जाता है फिर भी जो इनका पृथक २ निर्देश किया है वह उत्तरोत्तर भेदों के समझाने के लिये ही किया है। तीर्थसिद्ध अतीर्थसिद्ध कहने मात्र से ही इन भेदों का ज्ञान नहीं हो सकता है, इसलिये अज्ञातभेदों के समझाने के लिये विशेषरूप से इन सब भेदों को पृथक् पृथक् उपादान करके समझाया गया है । यह अनन्तरसिद्ध केवलज्ञान का वर्णन हुआ ॥ अब परंपरसिद्ध केवलज्ञान का वर्णन किया जाता है-' से किं तं परंपरसिद्ध केवलनाणं० ' १ इत्यादि । ઉત્તર——જો કે આ રીતે એ બધાના સમાવેશ થઈ જાય છે છતાં પણ તેમના જે અલગ અલગ નિર્દેશ કર્યો છે. તે ઉત્તરશત્તર ભેદોને સમજાવવા માટે જ કર્યાં છે. તીર્થંસિદ્ધ કે અતીસિદ્ધ કહેવા માત્રથી તે ભેદોનું જ્ઞાન થઈ શકતુ નથી, તેથી અજ્ઞાત ભેઢાને સમજાવવાને માટે વિશેષરૂપે એ અધા ભેદોને અલગ અલગ ઉપાદાન કરીને સમજાવ્યા છે. આ અનન્તર સિદ્ધ કેવળજ્ઞાનનું વર્ણન થયું. डुवे पर परसिद्धठेवणज्ञानतु वासुन उराय छे-“ से किं तं परंपरसिद्ध केवलनाण " त्याहि. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy