SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ - ज्ञानवन्द्रिकाटीका-शानभेदाः। मलम्-से किं तं सजोगि-भवत्थ-केवलनाणं ? । सजोगिभवत्थ-केवलनाणं दुविहं पण्णत्तं । तं जहा-पढमसमयसजोगिभवत्थ केवलनाणं च, अपढमसमयसजोगिभवत्थकेवलनाणं च। अहवा-चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च । से तं सजोगिभवत्थकेवलनाणं ॥ छाया--अथ किं तत् सयोगिभवस्थकेवलज्ञानम् ? । सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा-प्रथमसमयसयोगिभवस्थकेवलज्ञानं च, अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च । अथवा-चरमसमयसयोगिभवस्थकेवलज्ञानं च, अचरमसमयसयोगिभवस्थकेवलज्ञानं च । तदेतत् सयोगिभवस्थकेवलज्ञानम् ॥ टीका--शिष्यः पृच्छति-' से कि तं सजोगिभवत्थकेवलनाणं ?' इति । उत्तरमाह-'सजोगिभवत्थकेवलनाणं' इत्यादि । सयोगिभवस्थकेवलज्ञानम् ‘से किं तं सजोगि-भवत्थ-केवलनाणं' इत्यादि । प्रश्न-सयोगि-भवस्थ-केवलज्ञान का क्या स्वरूप है ? उत्तर-मन, वचन, और कायकी क्रिया का नाम योग है । यह योग जिसके होता है वह सयोगी कहलाता है। सयोगी होकर जो भवस्थ होता है वह सयागिभवस्थ है। उसका जो केवलज्ञान होता है उसका नाम सयोगिभवस्थकेवलज्ञान है । वह दो प्रकार का बतलाया गया है-एक प्रथमसमयसयोगि-भवस्थ केवलज्ञान और दूसरा अप्रथमसमय-सयोगि-भवस्थकेववज्ञान । जिस सयोगी भवस्थ आत्मा को केवलज्ञान उत्पन्न होने में एक समय हुआ हो उसका केवलज्ञान प्रथमसमय सयोगि-भवस्थ-केवल " से कि त सजोगि-भवत्थ-केवलनाण" त्याहि. प्रश्न-सयोग-११-थ- शाननु शु २१३५ छ ? ઉત્તર–મન, વચન અને કાયાની ક્રિયાનું નામ ગ છે, આ યોગ જેને થાય છે તે સગી કહેવાય છે. સગી થઈને જે ભવસ્થ હોય છે તે સાગિભવસ્થ છે. તેનું જે કેવળજ્ઞાન હોય છે તેને સગિ ભવસ્થ કેવળજ્ઞાન કહે छ. ते मे प्रा२नु मतान्यु छ-(१) प्रथमसमय-सामि-भवस्थ- ज्ञान અને (૨) અપ્રથમસમય સાગિર્ભવસ્થ-કેવળજ્ઞાન. જે સગી ભવસ્થ આત્માને કેવળજ્ઞાન ઉત્પન્ન થવામાં એક સમય લાગ્યું હોય તેનું કેવળજ્ઞાન શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy