SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १९५ ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः । छाया - अथ किं तत् केवलज्ञानम् ?, केवलज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा भवस्थ केवलज्ञानं च, सिद्ध केवलज्ञानं च ॥ 9 टीका - शिष्यः पृच्छति' से किं तं केवलनाणं ' इति । अथ किं तत् केव - लज्ञानम् ? हे भदन्त ! पूर्वनिर्दिष्टस्य केवलज्ञानस्य किं स्वरूपमित्यर्थः । उत्तरमाह 'केवलनाणं दुविहं पण्णत्तं ' इत्यादि । केवलज्ञानं तत्र केवलं - १ परिपूर्णम् २ समग्रम्, ३ असाधारणम् ४ निरपेक्षम् ५ विशुद्धम्, ६ सर्वभावप्रज्ञापकम् ७ संपूर्ण लोकालोकविषयकम्, ८ अनन्तपर्यायं चेत्यर्थः तथाविधं यद् ज्ञानं तत् केवलज्ञानम् । तत्र १ - परिपूर्णम् - सकल द्रव्यभावपरिच्छेदकत्वात् । २ - समग्रम् — एकस्य जीवपदार्थस्य यथा सर्वथा परिच्छेदकं, तथाऽपरस्यापीत्याशयात् । मन:पर्ययज्ञान के स्वरूप सुन चुकने बाद अब जब शिष्य केवलज्ञान के स्वरूप को पूछता है - है भदन्त । पूर्वनिर्दिष्ट केवलज्ञान का क्या स्वरूप है ? उत्तर - केवलज्ञान दो प्रकार का प्ररूपित किया है, वे दो प्रकार ये हैं - एक भवस्थ - केवलज्ञान और दूसरा सिद्ध केवलज्ञान । केवल-अर्थात्१ परिपूर्ण, २ समग्र, ३ असाधारण, ४ निरपेक्ष, ५ विशुद्ध, ६ सर्वभावप्रज्ञापक, ७ सम्पूर्णलोकालोकविषयक, ८ अनंतपर्याय, ये सब केवल के अर्थ हैं । ऐसा जो ज्ञान है वह केवलज्ञान है । १ परिपूर्ण - यह ज्ञान सकल द्रव्य और उनकी समस्त त्रिकालवर्ती पर्यायों को जानता है इसलिये इसको 'परिपूर्ण ' कहा है । મન:પર્યાંયજ્ઞાનનું સ્વરૂપ સાંભળી લીધા પછી હવે શિષ્ય કેવળજ્ઞાનનું સ્વરૂપ પૂછે છે-હે ભદન્ત ! પૂર્વનિર્દિષ્ટ કેવળજ્ઞાનનું કેવું સ્વરૂપ છે? ઉત્તર—-કેવળજ્ઞાન એ પ્રકારનું પ્રરૂપિત કરેલ છે. તે એ પ્રકાર આ પ્રમાણે છે– (१) लवस्थ-डेवणज्ञान भने (२) सिद्ध- जेवणज्ञान, जेवण खेटवे हैं - ( १ ) परिपूर्ण, (२) समय, (3) असाधारण, (४) निरपेक्ष, (५) विशुद्ध, (६) सर्वभावअज्ञाय, (७) संपूर्ण बायो विषय, (८) अनंतपर्याय, या अघां " जेवण છે. આવું જે જ્ઞાન હૈાય તે કેવળજ્ઞાન છે. ના અ (१) परिपूर्ण - या ज्ञान समस्त द्रव्य भने तेभनी समस्त त्रिक्षणवर्ती પર્યાયાને જાણે છે તેથી તેને પરિપૂર્ણ કહેલ છે. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy