SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १४८ नन्दीस्त्रे ___अवधिज्ञानस्य षडपि भेदा उक्ताः, सम्पति द्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदा उच्यन्ते मूलम्-तं समासओ चउव्विहं पण्णत्तं, तं जहा-दव्वओ, खित्तओ, कालओ, भावओ। तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अणंताइं रूविव्वाइं जाणइ पासइ। उक्कोसेणं सव्वाइं रूविदव्वाइं जाणइ पासइ । खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखिज्जइभागं जाणइ पासइ । उक्कोसेणं असंखिजाइं अलोगे लोगप्पमाणमित्ताई खंडाइं जाणइ पासइ । कालओणं ओहिनाणी जहन्नेणं आवलियाए असंखिजइभागं जाणइ पासइ । उक्कोसेणं असंखिजाओ उस्सप्पिणीओ, ओसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ। भावओ णं ओहिनाणी जहन्नेणं अणंते भावे जाणइ पासइ । उकोसेण वि अणंते भावे जाणइ पासइ । सव्वभावाणमणंतभागं जाणइपासइ ॥सू०१६॥ छाया-तत् समासतश्चतुर्विधं प्रज्ञप्तम् । तद् यथा-द्रव्यतः, क्षेत्रतः, कालतो भावतः। तत्र द्रव्यतः अवधिज्ञानी जघन्येन अनन्तानि रूपिद्रव्याणि जानाति पश्यति । उत्कर्षेण सर्वाणि रूपिद्रव्याणि जानाति पश्यति । क्षेत्रतोऽवधिज्ञानी जघन्येनांगुलस्याऽसंख्येयभागं जानाति पश्यति, उत्कर्षणाऽसंख्येयानि अलोके लोकप्रमाणमात्राणि खण्डानि जानाति, पश्यति । कालतोऽवधिज्ञानी जघन्येन आवलिकाया असंख्येयभागं जानाति पश्यति । उत्कर्षण असंख्येया उत्सर्पिणीरवसर्पिणीः-अतीतमनागतं च कालं जानाति, पश्यति । भावतोऽवधिज्ञानी जघन्येन अनन्तान् भावान् जानाति, पश्यति, उत्कर्षेणापि अनन्तान् भावान् जानाति, पश्यति । सर्वभावानामनन्तभागं जानाति पश्यति ।। सू०१६ ॥ इस प्रकार अवधिज्ञान के छह भेदों का कथन कर अब द्रव्य आदि की अपेक्षा से उसके भेद बतलाते हैं-'तं समासओ चउविहं' इत्यादि। આ રીતે અવધિજ્ઞાનના છ ભેદેનું કથન કરીને હવે દ્રવ્ય આદિની અપેक्षा तेनाले मताव छ-" तं समासओ चउव्विह" प्रत्याहि શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy