SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ज्ञानन्द्रिकाटीका - ज्ञानभेदाः । १२७ I " विषयोऽवधिः कालतो मुहूर्त्तान्तः किञ्चिन्न्यूनं मुहूर्त पश्यतीत्यर्थः । अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युच्यते । 'दिवसंतो गाउयम्मि बोद्धव्वो' इति, यदा कालतः दिवसान्तः किञ्चिन्न्यूनं दिवसं पश्यति तदा - क्षेत्रतो गव्यूते - गव्यूतविषयोऽवधिर्बोद्धव्यः, क्रोशपरिमितक्षेत्रं पश्यतीत्यर्थः । ' जोयणदिवसपुहुतं ' योजनदिवसपृथक्त्वम्' इति, क्षेत्रतः - योजनक्षेत्रविषयोऽवधिः कालतो दिवसपृथक्त्वं पश्यति । ' पक्वंत्तो पनवीसाओ ' ' पक्षान्तः पञ्चविंशतिम् ' इति । यदा कालतः पक्षान्तः किञ्चिन्न्यूनं पक्षं पश्यति तदा क्षेत्रतः पञ्चविंशर्ति पञ्चविंशतियोजनानि पश्यति ॥ गा. ४ ॥ " मूलम् - भरहम्मि अड्ढमासो, जंबुद्दीवंमि साहिओ मासो । वासं च मणुयलोए, वासपुहुत्तं च रुयगम्मि ॥ ५ ॥ छाया - भरतेऽर्धमासो, जम्बूद्वीपे साधिको मासः । वर्ष च मनुष्यलोके, वर्षपृथक्त्वं च रुचके ॥ ५ ॥ काल की अपेक्षा किञ्चित् न्यून एक मुहूर्त को देखता है। सूत्रमें जो ऐसा कहा है कि अवधि देखता है वह अवधिज्ञानीमें अभेद के उपचार से ही कहा गया है। जिस समय काल की अपेक्षा अवधिज्ञान कुछ कम एक दिवसरूप काल को जानता है उस समय क्षेत्र की अपेक्षा वह गव्यूतिपरिमित क्षेत्र को एक कोश प्रमाण क्षेत्रस्थित द्रव्य को जानता है। क्षेत्र की अपेक्षा एक योजन क्षेत्रविषयक अवधि काल की अपेक्षा से दिवसपृथक्त्व को जानता है। तथा काल की अपेक्षा जिस समय अवविज्ञान किञ्चिन्न्यून एक पक्षको जानता है उस समय वह क्षत्रकी अपेक्षा पचीसयोजनपरिमित क्षेत्र को जानता है ॥गा. ४ ॥ અપેક્ષાએ કાંઇક ન્યૂન એક મુહૂર્તને દેખે છે, સૂત્રમાં જે એવું કહ્યુ છે કે અવિધ દેખે છે તે અષિજ્ઞાન અને અવધિજ્ઞાનીમાં અભેદ્યના ઉપચારથી જ કહેલ છે. જે સમયે કાળની અપેક્ષાએ અવધિજ્ઞાન થાડા ઓછા એક દિવસરૂપ કાળને જાણે છે તે સમયે ક્ષેત્રની અપેક્ષાએ તે ગગૂતિપરિમિત ક્ષેત્રને-એક કેશ પ્રમાણ ક્ષેત્રસ્થિત દ્રવ્યને જાણે છે. ક્ષેત્રની અપેક્ષાએ એકયાજનક્ષેત્રવિષયક અવધિ કાળની અપેક્ષાએ વિસપૃથકત્વને જાણે છે. તથા કાળની અપેક્ષાએ જે સમયે અવધિજ્ઞાન કાંઈક એાછું એક પક્ષને જાણે છે તે સમયે ક્ષેત્રની અપેक्षाओ पयीशयोन्ननपरिमित क्षेत्रने भये हे, ॥गा. ४ ॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy