SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका-ज्ञानभेदाः। अन्तगतस्य मध्यगतस्य च कः प्रतिविशेषः ? =को भेदः? इति । उत्तरमाह-पुरतोऽन्तगतेनाऽवधिज्ञानेन पुरतश्चैव अग्रवर्तीन्येव वस्तूनि संख्येयानि वा, असंख्येयानि वा योजनानि संख्यातयोजनपर्यन्तं, तथा असंख्यातयोजनपर्यन्तं वा जानाति पश्यति। मार्गतोऽन्तगतेनाऽवधिज्ञानेन मार्गतश्चैव-पृष्ठतश्चैव संख्येयानि वा असंख्येयानि वा योजनानि जानाति पश्यति। पार्श्वतोऽन्तगतेनाऽवधिज्ञानेन पावतश्चैव संख्येयानि वा असंख्येयानि वा योजनानि जानाति पश्यति । मध्यगतेनाऽवधिज्ञानेन तु-आत्मा सर्वतः सर्वासु दिक्षु समन्तात् सर्वासु विदिक्षु विशुद्धस्पर्धकः, 'संखिज्जाणिवा' 'संख्येयानि वा' इति, संख्यायन्ते, इति संख्येयानि, एकादीनि शीर्षप्रहेलिकापर्यन्तानि गृह्यन्ते, तत ऊर्ध्वमसख्येयानि, तदाहजो तीन भेद किये गये हैं उनमें और मध्यगत अवधिज्ञानमें क्या भेद है ?, इसका उत्तर इस प्रकार है-' पुरओअंतगएणं' इत्यादि। पुरतोऽन्तगतअवधिज्ञानद्वारा अवधिज्ञानी अग्रवर्ती वस्तुओं को ही संख्यात योजनपर्यन्त अथवा असंख्यातयोजन पर्यन्त जानता और देखता है। मार्गतोऽन्तगत अवधिज्ञान द्वारा अवधिज्ञानी पृष्ठगत पदार्थों को ही संख्यात तथा असंख्यात योजन पर्यन्त जानता देखता है। पार्श्वतोऽन्तगत अवधिज्ञानद्वारा अवधिज्ञानी आजूबाजू के संख्यात अथवा असंख्यात योजन पर्यन्त रहे हुए पदार्थों को जानता और देखता है परन्तु मध्यगत अवधिज्ञान के द्वारा अवधिज्ञानी आत्मा समस्त दिशाओंमें तथा समस्त विदिशाओंमें स्थित पदार्थों को विशुद्ध स्पर्धकों से संख्यातएकादिक शीर्षप्रहेलिका योजन पर्यन्त, अथवा असंख्यात योजन જે ત્રણ ભેદ કહેલ છે તેમાં અને મધ્યગત અવધિજ્ઞાનમાં શે ભેદ છે? તેને ४१५ मा प्रमाणे छ-"पुरओअंतगएण" त्याहि પુરતેન્તગત અવધિજ્ઞાન વડે અવધિજ્ઞાની અગ્રવતી વસ્તુઓને જ સંખ્યાત જન સુધી અથવા અસંખ્યાત જન સુધી જાણે છે અને દેખે છે. માર્ગન્તગત અવધિજ્ઞાન વડે અવધિજ્ઞાની પૃષ્ઠગત પદાર્થોને સંખ્યાત અથવા અસંખ્યાત જન સુધી જાણે છે તથા દેખે છે. પાશ્વતન્તગત અવધિજ્ઞાન વડે અવધિજ્ઞાની આજુબાજુના સંખ્યાત અથવા અસંખ્યાત જન સુધી રહેલા પદાર્થને જાણે છે અને દેખે છે. પણ મધ્યગત અવધિજ્ઞાન વડે અવધિજ્ઞાની આત્મા સમસ્ત દિશાઓમાં તથા સમસ્ત વિદિશાઓમાં રહેલ પદાર્થોને વિશદ્ધ સ્પર્ધકેથી સંખ્યાત–એકાદિક શીર્ષપ્રહેલિકા જન પર્યન્ત, અથવા શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy