SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे मूलम्-से किं तं नाणं ? । नाणं पंचविहं पन्नत्तं, तं जहाआभिणिबोहियनाणं, सुयनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं ॥ सू० १॥ छाया-अथ किं तद् ज्ञानम् ? । ज्ञानं पञ्चविधं प्रज्ञप्तं, तद् यथा-१ आमिनिबोधिकज्ञानं, २ श्रुतज्ञानम् , अवधिज्ञानं, ४ मनःपर्यवज्ञानं, ५ केवलज्ञानम् ।। टीका-ज्ञानपदार्थस्य तत्त्वं जिज्ञासमानः श्रीजम्बूस्वामी श्रीसुधर्मस्वामिनं पृच्छति-'से किं तं नाणं' इति । अथ किं तज्ज्ञानम् ? ' अथ' इति प्रश्नार्थकः तत्-प्रसिद्ध ज्ञानं किम्-किंस्वरूपम् = हे भदन्त ! ज्ञानस्य स्वरूपं किमस्ति, तत् कृपया वर्ण्यतामित्यर्थः । श्रीसुधर्मा स्वामी जम्बूस्वामिनं प्रत्याह-नाणं पंचविहं पणत्तं' इत्यादि । ज्ञान-ज्ञप्तिर्वस्तुस्वरूपावधारणमित्यर्थः। ज्ञानावरणीयकर्मक्षयक्षयोपशमजनितो बोधरूप आत्मपर्यायः। तत् पञ्चविधं पञ्चप्रकारकं मूलभेदापेक्षयेत्यर्थः, प्रज्ञप्त-प्ररूपितम् , तीर्थङ्करैरित्यर्थः । 'पन्नत्तं' इति पदेन-'यथा तीर्थकरैः प्रतिबोधितस्तथा कथयामि' इति सूचितम् । तद् यथेति । यथा-येन प्रकारेण, तत्-पञ्चविधं भवति, स प्रकारः प्रदश्यतेआभिनिबोधिकज्ञानं, श्रुतज्ञानम् , अवधिज्ञानं, मनःपर्ययज्ञानं, केवलज्ञानं चेति । सुधर्मास्वामी से जंबूस्वामी पूछते हैं कि-हे भदन्त ! जिन ज्ञानों का इस सूत्रमें वर्णन किया गया है वे ज्ञान कितने और कौन २ से हैं। इसके उत्तरमें श्रीसुधर्मा स्वामी जम्बूस्वामीसे कहते हैं कि-वे पांच प्रकारके हैं और उनके नाम इस प्रकार हैं-१ आभिनिबोधिकज्ञान, २ श्रुतज्ञान, ३ अवधिज्ञान, ४ मनःपर्ययज्ञान, ५ केवलज्ञान । भावार्थ-ज्ञानपदार्थके स्वरूपको जानने की इच्छासे श्री जंबूस्वामी श्रीसुधर्मा स्वामीसे पूछ रहे हैं कि ज्ञानका स्वरूप क्या है ? इसके उत्तरमें જંબુસ્વામી સુધર્માસ્વામીને પૂછે છે-“હે ભદન્ત ! જે જ્ઞાનેનું આ સૂત્રમાં વર્ણન કરાયું છે તે જ્ઞાન કેટલાં અને ક્યાં કયાં છે?” તેના જવાબમાં શ્રી ધર્માસ્વામી જબૂસ્વામીને કહે છે-“તે પાંચ પ્રકારનાં છે અને તેમનાં नाम २मा प्रमाणे छ:-(१) मालिनियाधिशान, (२) श्रुतज्ञान (3) अवधि ज्ञान (४) मन:पय यज्ञान मने (५) उशान.. - ભાવાર્થ-જ્ઞાનપદાર્થના સ્વરૂપને જાણવાની ઈચ્છાથી શ્રી જખ્ખસ્વામી શ્રી સુધર્માસ્વામીને પૂછે છે કે જ્ઞાનનું શું સ્વરૂપ છે? તેના જવાબમાં તેમને શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy