SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवीतरागाय नमः॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजीमहाराजविरचित-ज्ञानचन्द्रिका-टीका-समलङ्कम् श्री-नन्दीसूत्रम्। ॥ मङ्गलाचरणम् ॥ (मालिनी-छन्दः) शिवसरणिविधानं जीवरक्षकतानं, सुरनरकृतगानं केवलोद्भासमानम् । प्रशमरसनिदानं ज्ञानदानप्रधानं, परमसुखनिधानं नौम्यहं वर्धमानम् ॥ १॥ करणचरणधारं प्राप्तपूर्वाब्धिपारं, शुभतरगुणधारं प्राप्तसंसारपारम् । कलितसकललब्धि लब्धविज्ञानसिद्धि, गणधरमभिरामं गौतमं तं नमामि ॥२॥ (अनुष्टुब्-वृत्तम् ) श्रीसुधर्मा महावीर-लब्धरत्नोज्ज्वलो गणी । निबबन्ध तदुक्तार्थ, नमस्तस्मै दयालवे ॥३॥ (पृथ्वी-छन्दः) सगुप्तिसमितिं समां, विरतिमादधानं सदा, क्षमावदखिलक्षम, कलितमजुचारित्रकम् । सदोर-मुखवत्रिका-विलसिताननेन्दंदु शुभं, प्रणौमि धिषणासवं, गुरुममुं भवाब्धौ प्लवम् ॥ ४ ॥ __ ( अनुष्टुब्-वृत्तम् ) जैनी सरस्वतीं नत्वा, नन्दीसूत्रार्थदर्शिका । घासीलालेन मुनिना, क्रियते ज्ञानचन्द्रिका ॥५॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy