SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ ९०२ उत्तराध्ययनसूत्रे संतई पप्पणाईयाँ, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपजवसिया विय ॥१९८॥ पलिओवमा उ तिन्नि ई, उक्कोसेण विआहियो । आउँटिई मणुयाणं, अंतोमुत्तं जहन्निया ।। १९९ ॥ पलिओवैमाइं तिणि उ, उक्कोसेण वियाहिया । पुवकोडिपुहत्तेणं, अंतोमुंहत्तं जहन्निया ॥ २०० ॥ कायठिई मणुयाणं, अंतरं "तेसि भवे । अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं ॥२०१॥ एएसिं वेण्णओ चैव गंधओ रसफांसओ। संठीणदेसओ वावि, विहांणाई सहस्ससी ॥२०२॥ छाया-मनुजा द्विविधभेदास्तु, तान् मे कीर्तयतः शृणु । संमूर्छिमाश्च मनुजाः, गर्भव्युत्क्रान्तिकास्तथा ॥१९४॥ गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः। कर्माकर्मभूमाश्च, अन्तर द्वीपजास्तथा ॥१९५ ॥ पञ्चदशत्रिंशद्विधाः, भेदाश्चाष्टाविंशतिः। संख्यास्तु क्रमशो तेषाम् , इत्येषा व्याख्याता ॥१९६॥ संमृर्छिमानामेष एव, भेदो भवत्याख्यातः। लोकस्यैकदेशे, ते सर्वेऽपि व्याख्याताः ॥१९७।। संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१९८॥ पल्योपमानि तु त्रीणि च, उत्कर्षेण व्याख्याता। आयुः स्थितिर्मनुजानाम् , अन्तर्मुहूर्त जघन्यिका ॥१९९॥ पल्योपमानि त्रीणि तु उत्कर्षेण व्याख्याता । पूर्वकोटिपृथक्त्वेन, अन्तर्मुहूतै जघन्यिका ॥२००॥ कायस्थितिमनुजानाम् अन्तरं तेषामिदं भवति । अनन्तकालमुत्कृष्टम् , अन्तर्मुहूर्त जघन्यकम् ॥२०१॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः। संस्थानदेशतोवाऽपि, विधानानि सहस्रशः ॥२०२॥ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy