SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ ८८३ प्रियदर्शिनी टीका अ० ३६ नैरयिकजीवनिरूपणम् 'जा चेव आउठिई' इत्यादि या यावती चैव नैरयिकाणां नैरयिक जीवानाम् आयुः स्थिति व्याख्याता, सैव तावत्येव तेषां नैरयिजीवानां कायस्थितिरपि उत्कृष्टा जघन्या च भवति । तेषां हि तत उद्वृत्तानां गर्भजतियङ्मनुष्येष्वेवोत्पाद इति ॥ १६८ ॥ 'अणंतकालमुक्कोसं ' इत्यादि। नैरयिकाणां नैरयिकजीवानां, स्वके काये त्यक्ते सति अन्तरं तु उत्कृष्टमनन्तकालम् , एतच्च निगोदापेक्षया बोध्यम् । जघन्यकं तु अन्तर्मुहूर्तम् । यदा सागरोवमाणि-त्रीण्येव सागरोपमाणि) तीन सागरकी (वियाहियाव्याख्याता) कही है ॥१६३॥ अन्वयार्थ (चउत्थीए-चतुर्थ्याः) चतुर्थ नरककी आयुः स्थिति (उक्कोसेणं-उत्कर्षण) उत्कृष्टकी अपेक्षा (दससागरोवमा-दशसागरोपमाणि) दश सागरकी तथा (जहन्नेणं-जघन्येन) जघन्यको अपेक्षा (सत्तेव सागरोवमा-सप्तैव सागरोपमाणि) सात सागरकी है ॥ १६४ ॥ ___अन्वयार्थ-(पंचमाए-पञ्चम्याः) पांचवें नरककी आयुःस्थिति (उकोसेण-उत्कर्षण) उत्कृष्टकी अपेक्षा ( सत्तरससागरोवमा-सप्तदशसागरोपमा) सत्रह १७ सागरोपम प्रमाण तथा ( जहन्नेणं-जघन्येन ) जघन्यकी अपेक्षा ( दश चेव सागरोवमाणि-दश चैव सागरोपमाणि) दश सागरोपम प्रमाण (वियोहिया-व्याख्याता ) कही गई है ॥ १६५ ॥ ___ अन्वायार्थ (छट्टिए-षष्ठयाः) छठवें नरककी आयुःस्थिति (उक्कोसेण-उत्कर्षण) उत्कृष्टकी अपेक्षा (बावीस सागराउ-द्वाविंशति सागरान्) बाईस २२ सागरोपम प्रमाण तथा (जहन्नेणं-जघन्येन) जघन्यकी अपेक्षा तथा जहन्नेणं-जघन्येन धन्यनी अपेक्षाथी तिन्नेवसागरोवमाणि-त्रोण्येवसागरोपमाणि र सानी वियाहिया-व्याख्याताः ४डी छे ॥ १६ ॥ मन्वयार्थ-चउत्थीए-चतुर्थ्याः यथा न२४नी मायुस्थिति उक्कोसेणउत्कर्षेण अष्टनी मपेक्षाथी दससागरोवमा-दशसागरोपमाणि स सानी छे तथा जहन्नेण-जघन्येन धन्यनी अपेक्षाथी सत्तेवसागरोवमा-सप्तैवसागरोवमाणि સાત સાગરની છે. તે ૧૬૪ છે मन्वयार्थ-पंचमाए-पञ्चम्याः पांयमा न२४ी मायुस्थिति उक्कोसेणउत्कर्षेण Gटनी अपेक्षाथी सत्तेव सागरोवमा--सप्तैव सागरोपमाणि सत्तर સાગરોપમ પ્રમાણ તથા જાન્યની અપેક્ષાથીદસ સાગરોપમ પ્રમાણે કહેલ છે. ૧૬૫ सन्वयार्थ छद्रिए-छष्ठयाः छ। न२४नी मायुस्थिति उकासेण-उत्कर्षण Gष्टनी मपेक्षाथी बावीससोगराउ-द्वाविंशति सागरान् मावीस सागरायम उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy