SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५५० उत्तराध्ययनसूत्रे गतः, एवमेव दुःखौघपरम्पराः उपैति, तथा प्रद्विष्टचित्तश्च यत् कर्म चिनोति, तस्य विपाके पुनर्दुखं भवति, शेष व्याख्या पूर्ववत् ॥ ९८ ॥ __ भावविषये रागद्वेषयोरनुद्धरणे दोषा उक्ताः, अथ तदुद्धरणे गुणमाहमूलम्-भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणापलांसं ॥९९ छाया-भावे विरक्तः मनुजः विशोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन् , जलेन इव पुष्करिणी पलाशम् ॥९९।। टीका-'भावे विरत्तो' इत्यादि भावे-इष्टाऽनिष्टस्मरणात्मके, मनोज्ञाऽमनोज्ञवस्तुगोचरे वा, विरक्तः-रागरहितः, द्वेषरहितश्थ, अतएव-विशोको मनुजः, भवमध्येऽपि सन् एतया, दुःखौघपरम्परया, न लिप्यते, जलेन पुष्करिणी पलाशमिव, इत्यन्वयः शेष व्याख्या पूर्ववत् ॥ ९९ ॥ इसी तरह (दुक्खोहपरंपराओ-दुःखौघपरम्पराः) दुःखोंकी परम्पराको ( उवेइ-उपैति) प्राप्त करता है। तथा (पदुद्दचित्तो य ज कम्मं चिणाइ तस्स विवागे पुणो दुहं होइ-प्रद्विष्टचित्तः यत्कर्म चिनोति तस्य विपाके पुनः दुःखं भवति ) प्रद्विष्टचित्त बनकर यह जीव जिन कर्मों का बंध करता है उन कर्मों के विपाक समयमें पुनः दुःखी होता है ॥९॥ भावविषयक रागद्वेषके नहीं हटानेमें दोष कहे, अब तद्विषयक रागद्वेषके हटानेमें गुण कहते हैं--'भावे' इत्यादि। ___इष्ट अनिष्ट पदार्थके स्मरणरूप भावमें अथवा मनोज्ञ एवं अमनोज्ञ वस्तुको विषय करनेवाले भावमें रागद्वेष रहित हुआ प्राणी शोक रहित होता है। ऐसा प्राणी संसारके बीचमें रहता हुआ भी इस दुःख परम्पपरपरः मानी ५२५राने उवेइ-उपैति प्रात ४२ . तथा पदुद्वचित्तो यजं कम्म चिणाइ तस्स विवागे पुणो दुहं होइ-प्रद्विष्टचित्तः यत् कर्म चिनोति तस्य विपाके पुनः दुःखं भवति प्रदिष्ट वित्तवाणे। थन से ७१२२ भाना मध કરે છે એ કર્મોના વિપાક સમયમાં તે ફરીથી દુઃખી થાય છે. ૧૯૮૫ ભાવ વિષયક રાગ દ્વેષને ન હટાવવાના દેષને કહી બતાવ્યા, હવે તે विषयना रागद्वेषन हटायाना गुथ्ने ४ छ-" भावे" त्याल! ઈષ્ટ તેમજ અનિષ્ટ પદાર્થને સ્મરણરૂપ ભાવમાં અથવા મને જ્ઞ તેમજ અમનોજ્ઞ વસ્તુને વિષય કરવાવાળા ભાવમાં રાગ દ્વેષ રહિત બનેલ પ્રાણી શોક રહિત હોય છે. આ જીવ સંસારની વચમાં રહેવા છતાં પણ આ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy