SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७२ उत्तराध्ययनसूत्रे किञ्चमूलम्-कामाणुगिद्धिप्पभवं खुदुखं, सम्वेस्सलोगस्त सदेवगस्स। जे काइयं माणसिंयं च किंचिं, तस्संतगं गच्छइ वीयरागो ॥१९ छाया-कामानुगृद्धि प्रभवं खलु दुःखम् , सर्वस्य लोकस्य सदेवकस्य । यत्कायिकं मानसिकञ्च किञ्चित् , तस्याऽन्तकं गच्छति वीतरागः ॥१९॥ टीका-'कामाणुगिद्धिप्पभवं' इत्यादि। सदेवकस्य देवसहितस्य, सर्वस्यसम्पूर्णस्य, लोकस्य कामानुगृद्धिमभव कामेषु-शब्दादिविषयेषु याऽनुगृद्धिः-रागः, तत्पभवं-तज्जनितं, कायिक-शारीरिकं, रोगादिरूपम् , च=पुनः, मानसिकम् इष्टवियोगादिजनितम् , यत्किञ्चित्अल्पं वा अधिकं वा, दुःखं भवति, तस्य कायिकस्य मानसिकस्य च दुःखस्य, अन्तकम् अन्त एव अन्तकस्तं नाशं । वीतरागः गच्छति-माप्नोति, राग एव दुःखस्य कारणमिति भावः ॥ १९ ॥ उनके लिये अन्य पदार्थों से संबंधका परित्याग करना कोई कठिन बात नहीं होती है ॥१८॥ और भी कहते हैं-'कामाणु' इत्यादि। __ अन्वयार्थ- (सदेवगस्स-सदेवकस्य) देवसहित (सव्वस्त लोगस्ससर्वस्य लोकस्य) इस संपूर्ण लोकके (कामाणुगिद्धिपभवं काइयं माणसियं जं किंचि दुक्खं-कामानुगृद्धिप्रभवं कायिकं मानसिकं च यत् किश्चित् दुःखम् ) शब्दादिक विषयरूप कामोंमें गृद्धिरूप अनुरागसे कायिक और मानसिक जो कुछ भी थोड़ा या बहुत दुःख होता है (तस्संतगं वीयरागो गच्छइ-तस्य अन्तकं वीतरागः गच्छति) उस दुःखको नाश करनेवाला एक वीतराग अर्थात् रागरहित पुरुष ही हो सकता है। મહાત્મા એ ગ્નિના દસ્તર સંગને પરિત્યાગ કરી દીધું છે એમને માટે અન્ય પદાર્થોના સંબંધને પરિત્યાગ કરવો એ કઈ કઠણ વાત નથી. || ૧૮ | पणी ५५५ ४९ छे-“ कामाणु" त्या ! अन्वयार्थ-सदेवगस्स-सदेवकस्य हेव सहित सव्वस लोगस-सर्वस्य लोकस्य ॥ सपू ना कामाणुगिद्धिप्पभवं काइयं माणसि यं जं किंचि दुक्खंकामानुगृद्धिप्रभवं कायिकं मानसिकं च यत् किञ्चित् दुःखम् शाहि विषय३५ કામમાં વૃદ્ધિરૂપ અનુરાગથી કાયિક અને માનસિક જે કાંઈ થેડું અથવા તો पधारे हु:५ थाय छे. तस्संतगं वीयरागो गच्छइ-तस्यान्तकं वीतरागः गच्छति से દુઃખને નાશ કરવાવાળા એક વીતરાગ અર્થાત રાગ રહિત પુરૂષ જ થઇ શકે છે. उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy