SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णनम् ४६७ कस्मात् कारणादेव मुपदिश्यते ?, इति । तत्राह-- मूलम्-अदंसणं चैव अपत्थणं च, अचिंतणं चैव अकित्तणं च । इत्थीजणस्सारियझाणयुग्गं, हियं सँया बंभवए रयाणं ॥१५॥ छाया--अदर्शनं चैव अपार्थनं च, अचिन्तनं चैव अकीर्तनं च । स्त्रीजनस्यार्यध्यानयोग्य, हितं सदाब्रह्मव्रते रतानाम् ॥ १५॥ टीका--'अदंसगं चेव' इत्यादि स्त्रीजनस्य अदर्शन-न दर्शनमदर्शनम्-अप्रेक्षणम् , 'चेव' इति समुच्चये, तथा-अप्रार्थनम् अनभिलपणं च-पुनः अचिन्तनं रूपलावण्याद्यपरिभावनम् , अकीर्तनम् नामगुणयोरवर्णनं च, सदा-सर्वदा ब्रह्मव्रते ब्रह्मचर्ये, रतानाम् तत्पराणां, भावार्थ-वसतिमें यदि कदाचित् कोई स्त्री आ भी जावे-तो उनकी तरफसे सर्वथा विरक्त रहे । किसी भी प्रकारकी उनकी चेष्टाको लक्षित कर उनका निरीक्षण न करे और न उनके रूप लावण्य आदिके अनुराग से प्रेरित होकर उनको देखे ॥१४॥ अब इसमें कारण कहते हैं-'अदंसणं' इत्यादि । __ अन्वयार्थ--(इत्थीजणस्स असणं अपत्थणं अचिंतणं चेव अकित्तणं च सया बंभवये रयाणं आरियझाण युग्गं हियं-स्त्री जनस्य अदर्शनं अप्रार्थनं अचिन्तनं च अकीर्तनं सदा ब्रह्मव्रते रतानाम् आर्यध्यानयोग्य हितम् ) स्त्रीजनका रागभावसे नहीं देखना, उनकी अभिलाषा नहीं करना, उनके रूप लावण्य आदिकी विचारणा नहीं करना, उनके नाम गुण आदिका वर्णन नहीं करना यह सब अदर्शनादि सदा ब्रह्मचर्यव्रतमें ભાવાઈ–વસતિમાં જે કદાચિત કઈ સ્ત્રી આવી પણ જાય તો એના તરફ ન ખેંચાતાં સર્વથા વિરકત રહે, એની કઈ પણ પ્રકારની ચેષ્ટાને જોવાની મનમાં લેશ માત્ર પણ ઈચ્છા ન કરે, તેમ તેના રૂપ લાવણ્ય તરફ અનુરાગથી પ્રેરાઈને ન જુએ. ૧૪ वे सभा २ मतमा छ-"अदसणं " त्याल! मन्वयार्थ-इत्थीजणस्स अदसणं अपत्थणं अचिंतणं चेव अकित्तणं च सया बभवये रयाणं आरियज्झाण युग्गहियं-स्त्रीजनस्य अदर्शनं अचिन्तनं च अकीर्तनं सदाब्रह्मव्रते रतानम् आर्यध्यानयोग्यं हितम् श्रीजननी १२३ माथी ने नहीं, એની અભિલાષા કરવી નહીં, એના રૂપ લાવણ્ય આદિની વિચારણા કરવી નહીં, એના રૂપ, ગુણ અને બીજા કેઈ ભાવનું ચિંતવન કરવું ન જોઈએ. આ સહ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy