SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९४ उत्तराध्ययनसूत्रे तृतीय क्रोशान्तर्ग्रामो नास्ति तत् संबाधः - प्रभूतचातुर्वर्ण्यनिवासः कर्बटादीनां च 1 समाहारस्तस्मिन् ॥ १६ ॥ तथा- आसमपए ' इत्यादि , आश्रमपदे = तापस निवासस्थाने, बिहारे बिहारो जनानां विश्रामस्थानम्, उद्यानादिकं, तस्मिन्, संनिवेशे - पथिकानां निवासस्थानम् - धर्मशालादिकं संनिवेशस्तस्मिन् समाजघोषे = समाजः - पथिकसमूहः, घोषः - गोकुलम्, अनयोः, समाहारः समाजघोषं तस्मिन, चकारः समुच्चयार्थकः, स्थली - उच्चभूभागः, सेना = चतुरङ्गबलसमूहः, स्कन्धावारः - सेनानिवेशस्थानम् एषां समाहारस्वस्मिन तथा सार्थेसार्थयुक्तस्थाने गणिमधरिमादिसंभृतशकटादिसहित व्यापारिणां समूहो, यत्र, तत्र, च = पुनः, संवर्तकोट्टे = संवर्तः - भयस्तत्रजनस्थानं, कोहः - प्रकारयुक्तः प्रदेशः, दुर्ग इत्यर्थः, 'किला' इति भाषा प्रसिद्धः, अनयोः समाहारस्तस्मिन् ॥ १७ ॥ " " कोई गाम न हो ऐसे मडंबमें और (संवाहे संबाधे) ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र ऐसे चारों वर्ण जहां वसते हों ऐसे संवाधमें ॥ १६ ॥ तथा - ' आसमपए ' इत्यादि । अन्वयार्थ - (आसमपए - आश्रमपदे) तापसजनोंके निवासभूत आश्रममें, ( विहारे - विहारे) बगीचा आदिमें, (सन्निवेसे - संनिवेशे ) धर्मशाला में (समाय घोसेय-समाज घोषेच) समाजमें, घोषमें, (थालिसेणाखंधारे - स्थालिसे नास्कन्धावारे) स्थलीमें, चतुरंग बलसमूहरूप सेनामें, सेनाके निवेशस्थान में, (सत्थे - सार्थे) सार्थयुक्त स्थानमें, (संवट्टकोट्टेयसंवर्त्तको च) संवर्त में भयत्रस्तजनस्थान में, कोह - दुर्ग - किल्लेमें ॥१७॥ यदी गढी गाउमा गाम न होय मेवा भडंगमां, मने संवाहे - संत्राघे બ્રાહ્મણ, ક્ષત્રિય, વૈશ્ય, તથા શૂદ્ર, એવા ચારે વણુ જ્યાં વસતા હાય એવા સ્થાનામાં ॥૧૬॥ तथा-" आसमपहे " त्याहि ! अन्वयार्थ – आसमपहे - आश्रमपदे तापसाना निवासस्थान३य आश्रममां विहारे - विहारे बगीया वगेरेमां सन्निवेसे - संनिवेशे धर्मशाणाभां समाय घोसेयसमाजे घोषेच सभाभा, घोषभा, स्थायीमां, तुरंग मण समूह ३य सेनामां, थालिसेणा खंघारे - स्थालिसेनास्कंधावारे सेनाना निवासस्थानमा सत्थे - साथ साथ युक्त स्थानभां,संवट्टकोट्टेय-संवर्त्तकोटेच संवर्तभां-भयत्रस्त भनस्थानमां, हैटडुर्ग-विलामां, ॥ १७ ॥ उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy