SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ जिहवेन्द्रियनिग्रहफलवर्णनम् ६५ अथ पञ्चषष्ठितमेभेदे जिहूवेन्द्रियनिग्रमाहमूलम्-जिभिदियनिग्गहेणं भंते ! जीवे किं जणेइ । जिभिदियनिग्गहेणं मणुन्नामणुन्नेसु रसेसु रागदोसनिग्गहं जणेइ तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥६५॥ __ छाया--जिह्वेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ? । जिहूवेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति । तत्प्रत्ययिकं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ॥ ६५ ॥ टीका--'जिभिदियनिग्गहेणं' इत्यादि । व्याख्यानिगदितप्राया ॥६५॥ अथ षडुत्तर पष्ठितमे भेदे जिवेन्द्रियनिग्रमाहमूलम्-फासिंदियनिग्गहेणं भंते ! जीवे कि जणेइ ? । फार्सिदियनिग्गहेणं मणुन्नामणुन्नेसु फासेसु रागदोसनिग्गहं जणेइ। तप्पच्चइयं कम्मं न बंधइ, पुव्वबंद्ध च निजरेइ ॥६६॥ __छाया--स्पर्शेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ? । स्पर्शेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेपनिग्रहं जनयति । तत्पत्ययिक कर्म न बध्नाति, पूर्ववद्धं च निर्जरयति ।। ६६ ॥ अब चोसठवे बोलमें घाणेन्द्रियका निग्रह कहतेहैं-'घाणिदिय' इत्यादि । इस बोलकी व्याख्या पूर्वके समान जानना चाहिये ॥६४॥ 'जिभिदिय०' इत्यादि। यहां पर भी जिह्वा इन्द्रियकी प्रश्नोत्तरके रूपमें व्याख्या पूर्ववत् समझलेनी चाहिये ॥६५॥ 'फासिंदिय०' इत्यादि। स्पर्शेन्द्रिय निग्रहकी व्याख्या पहले जैसी ही जाननी चाहिये ॥६६॥ हवे योसमा मातम मान्द्रियना निहने ४ छ--"घाणिदिय " त्याह मामोसनी व्याच्या मनी भा३४ oneyी नये ॥१४॥ " जिभिदिय" त्याहि. અહિં પણ જીહા ઈન્દ્રિયની પ્રશ્નોત્તરના રૂપમાં વ્યાખ્યા અગાઉની भा, सम देवी नसे. ॥१५॥ " फासिदिय " त्याहि. २५शेन्द्रिय मिनी व्याच्या ५id or otel atी. ॥१६॥ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy