SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनीटी का अ. २१ वाग्गुप्ति ५४ कायगुप्तिकलवर्णने च ५५ ३३१ सर्वथा वाग्निरोधरूप वाग्गुप्तिसमन्वितः सन् , अध्यात्मयोगसाधनयुक्तःअध्यास्मयोगा:-मनोव्यापारा धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि, तैर्युक्तथापि भवति । विशिष्टवाग्गुप्ति रहितो हि न चित्तैकाग्रतादिभाग भवतीति भावः ॥५४॥ गुप्तिको कहते हैं- वयगुत्तयाएणं' इत्यादि। ___ अन्वयार्थ-(भंते वयगुत्तयाए णं जीवे किं जणेइ-भदन्त ! वाग्गुप्ततया खलु जीवः किं जनयति) हे भगवन् ! शुभवाणी के उदीरणरूप वचनगुप्तिसे जीव किस गुणको प्राप्त करता है ? उत्तर-(वयगुत्तयाए निम्वियारं जणेइ-वाग्गुप्ततया खलु निर्विकारत्वं जनयति) शुभवाणीके उदीरणरूप वचनगुप्तिसे जीव विकथा आदि रूप वाणीके विकारका अभाव करदेता है। (निर्विकारः खलु जीवः वाग्गुप्तः अध्यात्म योगसाधनगुप्तश्चापि भवति) इस प्रकार वाणीके विकारसे रहित बना हुआ जीव वचनगुप्ति सहित धर्मध्यान आदिके साधनभूत एकाग्रता आदिसे युक्त हो जाता है। ___ भावार्थ-शुभवाणीका बोलना अथवा सर्वथा वाणीका निरोध करना यह दोनों प्रकारसे वचनगुप्ति है। प्रथम वचनगुप्ति जो प्रवृत्तिरूप है उसमें रहनेवाले साधुका विकथा आदि रूप वचन बोलनेका त्याग होता है । तथा सर्वथा वागनिरोधरूप गुप्तिमें रहा हुआ साधु धर्मध्यान आदिके साधनभूत एकाग्रता आदिसे युक्त बनता है । जिसके यह विशिष्ट वाग्गुप्ति नहीं होती है उसके चित्तकी एकाग्रता नहीं होती है ॥५४॥ भनाशुसि पाजाने पयनति थाय छे. वे पयनतिने ४ छ– 'वयगुत्तयाए' ___मन्वयार्थ-भंते वयगुत्तयाएणं जीवे किं जणेइ-भदन्त वागुप्ततया जीवः किं जनयति उ मसवान राम नn Gl२५५३५ क्यनलिथी १ वा गुणन भात ४२ छ ? उत्तर-वयगुत्तयाए निम्वियार जणेइ-वारगुप्ततया खलु निर्विकारत्वं जनयति शुभ पाएनजी२५३५ पयनसिपी विश्था माहि३५ पाशीन વિકારને સર્વથા ત્યાગ કરી દે છે. આ પ્રમાણે વાણના વિકારથી રહિત બનેલ જીવ વચનગુપ્તિ સહિત ધર્મધ્યાન આદિના સાધનભૂત એકાગ્રતાને ધારણ કરનાર બની જાય છે. ભાવાર્થ–શુભ વાણીનું બેલવું, અથવા તે સંપૂર્ણપણે વાણના ઉચ્ચારણને નિરોધ કરે આ બન્ને પ્રકાર વચનગુણિના છે. પ્રથમ વચનગુપ્તિ જે પ્રવૃત્તિરૂપ છે આમાં રહેવાવાળા સાધુ વિકથા જેવા વચનેને બોલવાને ત્યાગ કરે છે. તથા સર્વથા વાણી ઉચ્ચારણના નિરોધરૂપ ગુપ્તિમાં રહેનાર સાધુ ધર્મધ્યાન આદિના સાધનભૂત એકાગ્રતા વગેરેથી શોભાયમાન બને છે. જેમને આવી વિશિષ્ટ વચનગુપ્તિ નથી હોતી એના ચિત્તની એકાગ્રતા નથી થતી. ૫૪ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy