SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययनसूत्रे ततो यदभूत्तदुच्यते-- मूलम्-तत्थे सो पासँई साहुं, संजयं सुसमाहियं । निर्सन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥४॥ छाया--तत्र स पश्यति साधु, संयतं मुसमाहितम् । निषण्णं वृक्षामूले, सुकुमारं सुखोचितम् ॥४॥ टीका--'तत्थ' इत्यादि। तत्र उद्याने सः श्रेणिको राजा वृक्षमूले निषण्णं-समासीम सुकुमारंकोमलं सुखोक्ति-मुखयोग्यं मुसमाहितं-चित्तसमाधियुक्तं संयत-संयमवन्तं साधु-मुनि पश्यति । सर्वोऽपि शिष्टः साधुरित्यच्युते, अतः 'संयतः' इत्युक्तम् । निवादिरपि बहि; संयमवान् भवतीति 'सुसमाहितम्' इत्युक्तम् ॥४॥ ततः-- मूलम्-तस्स रूवं तु पासित्ता, राईणो तम्मि संजए। अञ्चंत परमो आसी, अतुलो रूवविम्हओ ॥५|| छाया--तस्य रूपं तु दृष्ट्वा, राजस्तस्मिन् संयते । अत्यन्तपरम आसीत्, अतुलो रूपविस्मयः ॥५॥ टीका-तस्स' इत्यादि। तस्य साधोः रूपं दृष्ट्वा, राज्ञ श्रेणिकस्य तस्मिन् संयते तस्य साधोफिर जो हुआ सो कहते हैं-'तत्थ' इत्यादि। अन्वयार्थ (तत्थ-तत्र) उस उद्यानमें (सो-स.) राजाने (रुक्खमूलम्मिनिसन्न-वृक्षमूले निषण्णं) वृक्ष के नीचे बैठे हुए (सुकुमालं-सुकुमारं) सुकुमार सुसमाहियं-सुसमाहितम्) सुखोचित चित्तकी समाधिसंपन्न तथा (संजयं-संयतं) संयमशाली एक मुनिराज को देखा ॥४॥ किर-'तस्स' इत्यादि। अन्वयार्थ--(तस्स रूवंतु पासित्ता-तस्य रूपंतु दुष्टा) मुनिराज मे धानमा ४ पडायला ये त्यांशु नयु तन "तत्थ" ४त्याह! -क्या-ये Gधानमा सो-सः ४ रुक्खमूलम्मि निसन्नं-क्षमूले निषण्णं वृक्षनी नीय मेला मे सुकुमालं-मुकुमारंभार सुहोचियं-सुखोचितम् सुमोयित थित्तनी समाधिया पन्न तथा संजयं-संयतं यमाजी मेवा मुनिरासन या. ॥४॥ पछी--"तस्स" त्याव! सन्क्या-तस्स रूबंतु पासित्ता-तस्य रूपंतु दृष्ट्वा ते भुनीशन३५ने बने उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy