SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १९ मृगापुत्रचरितवर्णनम् टीका--'खुरेहिं' इत्यादि । हे मातापितरौ ! नरके ऽहम् अनेकशः अनन्तवारं कल्पनीभिः कर्तरीभिः कल्पितः वस्त्रवत्खण्डितः, पाटितः ऊध्वं द्विधा कृतः तीक्ष्णधाराभिः क्षुरिकाभिः छिन्न: =त्तरीव तिर्यक् खण्डितः, च-पुनः क्षुरैः उत्कृत्तः अपनीतचर्माचाभूवम् ।।६।। किं च-- मूलम्-पासेहिं कूडजालेहि, मिओ वा अवसो अहं । ___ बाहिओ बद्धरुद्धो यं बसो चैव विवाईओ॥६३॥ छाया--पाशै कूटजालैः, मृग इवावशोऽहम् । वाहितो बद्धरुद्धश्च, बहुशचव विपादितः ॥६३। टीका--'पासेहिं' इत्यादि । हे मातापितरौ ! नरकेऽहं परमाधार्मिक वैः पाशैः बन्धनैः कूटजालैश्च-मृगप्रवञ्चनार्थ निर्मितर्जालैः मृग इव वाहिता विपलब्धः, तथा-बद्धरुद्धश्च बद्धो-तथा-'खुरेहि' इत्यादि ॥ अन्वयार्थ-हे माततात ! नरकमें मैं (अणेगसो-अनेकशः) अनन्तवार (कप्पणीहिय-कल्पनीभिः) कैचियों से (कप्पिओ-कल्पितः) काटा गया है। (फालिओ-पाटितः) वस्त्र की तरह फाडा गया हैं। (तिक्वधाराहिं खुरेहि-तीक्ष्णधाराभिः क्षुरैः) तीक्ष्णधार वालीः छुरियों द्वारा (छिन्नो:-छिन्नः) छिन्नभिन्न किया गया हूं तथा और तो क्या (छुरियाहिछुरिकाभिः) क्षुरों उस्तरो द्वारा ( उकित्तो-उत्कृतः ) मेरा चमडा भी मुझ से काट२ कर अलग किया गया था ॥ ६२ ॥ फिरभी- 'पासे हिं' इत्यादि। अन्वयार्थ--हे माततात ! नरकमें (अहं-अहम् ) मुझे परमाधार्मिक तथा- "खुरेहि" त्यादि। सन्या:- माता पिता ! १२४भा हु अणेगसो-अनेकशः मने पार कप्पणीहिय-कल्एनीमिः तरथी कप्पिओ-कल्पितः ४ाये। छु भने फासिओ -पाटितः स्त्रनी भा६४ यिराये छु. तिक्खधाराहि खुरेहि-तीक्ष्णधाराभिः क्षरैः तीधारवाजी रीमाथी छिन्नो-छिन्नः छिन्न भिन्न शये छु'. तथा पधारे तो शु. परतु छुरियाहि-क्षुरिकाभिः छ।मे। अ२ मादा । उकित्तो-उत्कृतः भारी यामडी पी पीन भाराथी ही रा छ. ॥ १२ ॥ छतों पY-. "पासेहि" त्याह! सन्याय-3 माता पिता ! १२४मा अहं-अहम् ५२मायामि वाय उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy