SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ७०४ उत्तराध्ययनसूत्रे वर्तमानक्षणवतिनो नरयिकादयो वैमानिकान्ताः सर्वेऽपि चतुर्विंशतिदण्डकजीवाः क्षणान्तरे व्युच्छेत्स्यन्ति तस्मात् सर्वेऽपि जीवादयः पदार्थाः प्रतिक्षणं समुच्छेद यान्ति । किंच-यत्रार्थक्रियाकारित्वं तदेव वस्तुनः सत्त्वम् । यत्रार्थक्रियाकारित्वं नास्ति, न तत् सत्वम् । यद्यर्थक्रियाकारित्वाभावेऽपि सत्त्वं मन्येत तर्हि शशशृङ्गादीनामपि सत्ता स्वीकर्तव्या स्यात् , अतो " यदेवार्थक्रियाकारि तदेव परमार्थस"-दिति सिद्धान्तो निष्पद्यते । अर्थक्रियाकारित्वरूपं सत्त्वं क्षणविनश्वरपदार्थेष्वेव संभवति, न तु नित्येषु । नित्यपदार्थेष्वर्थक्रियाकारित्वं चेत् स्वीक्रियेत, तर्हि ते नित्यपदार्थाः किं क्रमशोऽयक्रियाकारिणो भवन्ति ? किं वा योगपधेन ?, यदि क्रमशोऽर्थक्रियाकारित्वं तर्हि तेषां नित्यत्वं व्याहन्येत । किंच- वर्तमान क्षणवर्ती नैरयिक आदि वैमानिकान्त चौवीस दंडक के जीव क्षणान्तर में व्युच्छिन्न हो जायेंगे । इसलिये ऐसा मानना चाहिये कि समस्त जीवादिकपदार्थ प्रतिक्षण में नष्ट हो रहे हैं। स्थिर नहीं हैं। तथा जहां अर्थक्रियाकारिता है वही सत्व है। इसके अतिरिक्त-जहां अर्थक्रियाकारिता नहीं है वहां सत्त्व नहीं है । यदि जो कार्य को नहीं करने वाला है उसमें भी सत्त्व माना जाय तो शशशंग आदि पदार्थो में भी सत्व मान लेना पडेगा, अतः " यदेव अर्थक्रियाकारि तदेव परमार्थसत्" यही सिद्धान्त स्थिर होता है। अर्थक्रियाकारितारूप सत्व क्षणविनश्वर पदार्थ के अतिरिक्त नित्य पदार्थ में कथमपि आ नहीं सकताइस विषय में नित्यपदार्थवादियों से पूछा जाय कि-नित्यपदार्थ क्रम से अर्थक्रिया करता है, या युगपत् अर्थक्रिया करता है ? यदि વર્તમાન ક્ષણવતી નૈરયિક આદિ વૈમાનિક પર્યત ચેવિસ દંડકના જીવ ક્ષણાન્તરમાં વ્યછિન્ન થઈ જશે. આથી એવું માનવું જોઈએ કે, સઘળા જીવાદિક પદાર્થ પ્રતિક્ષણમાં નષ્ટ થઈ રહ્યા છે. સ્થિર નથી. અને જ્યાં અર્થ ક્રિયા કારિતા છે તે જ સત્વ છે. આથી અતિરિક્ત-જ્યાં અર્થ ક્રિયા કારિતા નથી તે સત્વ નથી. જે કાર્ય કરનાર નથી તેમાં પણ સત્વ માનવામાં આવે તે શશશ્ચંગ ( सससाना श) वगेरे पहाभा पशु सत्व भान पडरी माथी “ यदेव अर्थक्रियाकारि तदेव परमार्थ सत्" । सिद्धांत सिद्ध थाय छे. या કારિતા રૂપ સત્વ ક્ષણભંગુર પદાર્થના અતિરિક્ત નિત્યપદાર્થમાં કઈ દિવસ આવી શકતું નથી. કેમકે, નિત્ય પદાર્થવાદીઓથી એવું પુછવામાં આવે છે, નિત્યપદાર્થ કમથી અર્થ ક્રિયા કરે છે કે, યુગપત્ (એકી સાથે) અર્થ ક્રિયા કરે છે? જો એમ કહેવામાં આવે કે, ક્રમથી અર્થ ક્રિયા કરે છે તે આ ઉત્તરાધ્યયન સૂત્ર: ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy