SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २ गा.४०-४१ प्रज्ञाऽपकर्षे भद्रमतिमुनिदृष्टान्तः ५०३ वादिस्वरूपं निरूपयितुं न समर्थोऽस्मि । एवम् अमुना प्रकारेण कर्मविपाक-पूर्वोपार्जित-ज्ञानावरणीयकर्मफलं ज्ञात्वा आत्मानम् आश्वासयेत्युत्तरगाथया सम्बन्धः अयमर्थ:-हे शिष्य ! बुद्धिमान्धविषये विषादमकृत्वा, तपः संयमाराधने प्रवृत्तो भव । तपःसंयमाराधनेन हि केवलज्ञानप्राप्तिरपि भवितुमर्हतीति सोत्साहं तत्समाराधने तत्परो भवेति भावः। अथ-प्रज्ञाप्रकर्षे पश्चात्-कदाचित्तथाविधज्ञानावरणीयक्षयोपशमानन्तरं 'कम्माणाणफला' इत्यस्य कर्माणि ज्ञानफलानि इति च्छाया तत्र - ज्ञानफलानिजीवाजीवादिस्वरूपनिर्णयजनकानि कर्माणि कृतानि-पूर्वभवोपार्जितानि उदीयन्ते तदा एवम् अमुना प्रकारेण कर्मविपाकं ज्ञानावरणीयक्षयोपशमजन्यं प्रज्ञामकर्षरूपं कर्मफलं ज्ञात्वा हे शिष्य ! आत्मानम् आश्वासय-ज्ञानमदं परित्यज्य स्वस्थीकुरु । पूर्वकृतशुभकर्मणा मम ज्ञानावरणीयकर्मणः क्षयोपशमो जातस्तेन सूक्ष्म-सूक्ष्मतरसूक्ष्मतममपि जीवादिस्वरूपं सम्यग् जानामि, तथा केनापि पृष्टः सन् तस्मै सम्यगवबोधयितुं समर्थोऽस्मीति विचारणया प्रज्ञामदं परिहरेत्यर्थः । विचार नहीं करना चाहिये कि मैं कुछ नहीं जानता हूं-मूर्ख हूं जहाँ तहां मेरा पराभव होता है। इस विचार से आत्मा में परिताप होता है, इस प्रकार विचार नहीं करना यह प्रज्ञापरीषह है। अथवा श्रुतज्ञान की विशिष्टता आत्मा में होने पर उस समय उस मुनि को उसका मद नहीं करना चाहिये कि-मैं विशिष्टज्ञानसंपन्न हूं, प्रत्येक व्यक्ति मेरे पास अपनी २ जिज्ञासा का समाधान करने के लिये आते हैं । प्रत्येक आत्मा को मुझ से कितना लाभ होता रहता है । इस प्रकार का मद नहीं करना चाहिये । प्रज्ञा का मद करना इस लिये निषिद्ध है कि यह जो ज्ञान प्राप्त हुआ है वह ज्ञानावरणीयकर्म के क्षयोपशम से प्राप्त हुआ है । इसका मैं क्यों मद करूँ। इस प्रकार કે, હું કાંઈ જાણતો નથી, મૂર્ખ છું, જ્યાં ત્યાં મારો પરાભવ થાય છે. આ વિચારથી આત્મામાં પરિતાપ થાય છે માટે આ પ્રકારને વિચાર ન કરે તે પ્રજ્ઞાપરીષહ છે. અથવા શ્રુતજ્ઞાનની વિશિષ્ટતા આત્મામાં થવાથી તે સમયે તે મનિએ તેનો મદ ન કરવું જોઈએ કે હું, વિશિષ્ટ જ્ઞાન સંપન્ન છું. પ્રત્યેક વ્યક્તિ મારી પાસે પોતપોતાની જીજ્ઞાસાનું સમાધાન કરવા આવે છે. પ્રત્યેક આત્માને મારાથી કેટલે લાભ થાય છે? આ પ્રકારને મદ ન કર જોઈએ. પ્રજ્ઞાનો મદ કરવાને આ માટે નિષેધ છે કે, જે જ્ઞાન પ્રાપ્ત થયું છે તે જ્ઞાનાવરણીય કર્મના ક્ષયોપશમથી પ્રાપ્ત થયેલ છે. અને હું કઈ રીતે મદ કરી ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy