SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ४९५ %3D प्रियदर्शिनी टीका. अ० २ गा.४१-४१ प्रज्ञापरीषहजयः अथ विंशतिसमं प्रज्ञापरीषहमाह-- मूलम् -से' य नणं मएँ पुव्वं, कम्माऽणाणफला कैंडा। जेणाहं नाभिजाणामि, पुट्ठो केणई कण्हुइ ॥४०॥ अह पच्छो उईज्जंति, कम्माऽणाणफला कडी। ऍवमासासि अप्पाणं, नच्चा कम्मविवागयं ॥४१॥ छाया-अथ नूनं मया पूर्व, कर्माणि अज्ञानफलानि कृतानि । येनाहं नाभिजानामि, पृष्टः केनचित् कस्मिंश्चित् ॥ ४० ॥ अथ पश्चाद् उदीयन्ते, कर्माणि अज्ञानफलानि कृतानि ।। एवम् आश्वासय आत्मानं, ज्ञात्वा कर्मविपाककम् ॥४१॥ टीका-'से य नूणं' इत्यादि, 'अहपच्छा' इत्यादि। अथ च नून-निश्चयेन, मया पूर्व-पूर्वकाले-पूर्वभवे इत्यर्थः, अज्ञानफलानि= अज्ञानोत्पादकानि, कर्माणि ज्ञानावरणीयकर्माणि, कृतानि धर्माचार्यगुरुश्रुतज्ञाननिन्दाध्ययनबाधादिभिरुपार्जितानि । उक्तञ्चमिलती है कि सुधर्मशील मुनि की तरह प्रत्येक मुनि को सत्कारपुरस्कार परीषह सहन करते रहना चाहिये ॥३९॥ अब बीसवा प्रज्ञापरीषहको सूत्रकार बतलाते हैं'से य नृणं इत्यादि। 'अह पच्छा' इत्यादि। अन्वयार्थ-प्रज्ञापरीषहको जीतनेके लिये साधु विचार करे कि (नूणंनूनम् )निश्चयसे (मए-मया) मैंने (पुव्वं-पूर्वम् ) पूर्वभवमें (अण्णाणफला कम्मा कडा-अज्ञानफलानि कर्माणि कृतानि) धर्माचार्य गुरु महाराज और श्रुतज्ञान की निंदा करने से तथा किसी के ध्यान अध्ययन में विघ्न डालनेसे अज्ञानोत्पादक ज्ञानावरणीय आदि कर्मों का उपार्जन किया है। શકાય છે કે, સુધર્મશીલ મુનિની જેમ પ્રત્યેક મુનિએ સત્કારપુરસ્કાર પરીષહ सहन ४२ता २ न . ।। 36॥ હવે વીસમા પ્રજ્ઞાપરીષહને સૂત્રકાર બતાવે છે‘से य नूणं' इत्याहि. 'अह पच्छा' त्याहि. अन्वयार्थ-प्रशापरीषडन यता भाटे साधु विया२ ४२ है, नूणं-नूनं निश्चयथी मए-मया में पुव्वं-पूर्व पूनम अण्णाणफला कम्मा कडा-अज्ञातफलानि-कर्माणि कृतानि धर्मायार्य शुरुमहरा भने श्रुतज्ञाननी निही ४२१मां તથા કેઈના ધ્યાન અધ્યયનમાં વિદ્ધ નાખવાનું, આજ્ઞાનોત્પાદક જ્ઞાનાવરણીય ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy