SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३२८ उत्तराध्ययनसूत्रे अहियासित्तए, से वसुमं सव्वसमन्नागयपनाणेणं अप्पाणेणं केइ अकरणयाए आउद्दे, तवस्सिणो हतं सेयं जं एगे विहमाइए । तत्थवि तस्स कालपरियाए। से वि तत्थ विअंतिकारए । इच्चेयं विमोहायतणं हियं सुहं खमं णिस्सेयसं आणुगामियं । ( आचा. १ श्रु. ८ अ. ४ उ.) ___ छाया---यस्य खलु भिक्षोः एवं भवति-स्पृष्टः खलु अहमस्मि, नालमहमस्मि शीतस्पर्शम् अध्यासितुम्, स वसुमान् सर्वसमन्वागतप्रज्ञानेन आत्मना कोऽपि अकरणतया आकृतः तपस्विनः खलु तच्छ्रेयः यदेकं वैहायसादिकम् । तत्रापि तस्य कालपर्यायः । सोऽपि तत्र व्यन्तकारकः । इत्येतत् विमोहायतनं हितं मुखं क्षम निःश्रेयसम् आनुगामिकम् । व्याख्या--यस्य भिक्षोः खलु एवम् ईदृशी विचारणा भवति-अहं खलु परीषहैः स्पृष्टः बाधितोऽस्मि, अहं शीतस्पर्शम् अध्यासितुं सोढुम् , अलं-पर्याप्तः, नास्मि । सः-ईदृशभावनाभावितः, कोऽपि वसुमान् संयमी, सर्वसमन्वागतप्रज्ञानेन=पूर्णोपयोगयुक्तेन, आत्मना=अन्तःकरणेन अकरणतया उपसर्गप्रतीकारस्याअहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउद्दे, तवस्सिणो हु ते सेयं जं एगे विहमाइ ए । तत्थ वि तस्स कालपरियाए । से वि तत्थ विअंतिकारए। इच्चेतं विमोहायतणं हियं सुहं खमं णिस्सेयसं अणुगामियं ॥" जिस भिक्षु के हृदय में ऐसी विचारणा होती है कि मैं परीषहों से पीडित हूं अतः शीतपरीषह को सहन करने के लिये समर्थ नहीं हूं" । इस प्रकार के विचार से युक्त होकर वह संयमी मुनि प्रमाणाधिक वस्रों को ग्रहण करने रूप, तथा अग्नि को जलाने रूप सावध व्यापारों को कभी भी न करे। किन्तु वैहायस (फांसी) अहियासित्तए से वसुमं सब्बसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु ते सेयं जं एगे विहमाइए । तत्थ वि तस्स कालपरियाए । से वि तत्थ विअंतिकारए । इच्चेतं विमोहायतणं हियं सुहं खमं णिस्सेयसं अणुगामियं ॥ જે ભિક્ષુના હૃદયમાં એવી વિચારણા થાય છે કે, “હું પરીષહથી પીડિત છું આથી ઠંડીના દુઃખને સહન કરવામાં સમર્થ નથી” આ પ્રકારના વિચારથી યુક્ત બની તે સંયમી મુનિ પ્રમાણાધિક વસ્ત્રોને ગ્રહણ કરવા રૂપ, તથા અનિને જલાવવા રૂપ સાવઘવ્યાપારને કદી પણ ન કરે. પણ તે યહાયસ ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy