SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २२१ प्रियदर्शिनी टीका गा. २८ शिष्यायशिक्षा छाया-अनुशासनमौपायं, दुष्कृतस्य च नोदनम् । हितं तत् मन्यते प्राज्ञः, द्वेष्यं भवति असाधोः ॥ २८ ।। टीका- 'अणुसासण' इत्यादि प्राज्ञः प्रज्ञावान् मेधावी शिष्यः, औपायम्-उपाये शीतपरुषभाषणरूपे भवम्, मृदुकठोरभाषणसमन्वितम् अनुशासन-गुरोः शिक्षावाक्यं, च-पुनः दुष्कृतस्य अति. चारस्य निवारणार्थ नोदनं प्रेरणं, 'हा किमिदमकल्प्यं त्वया कृतम्' इत्यादिरूपम् तद् वचनं हित-लोकद्वयकल्याणकारकं, मन्यते । असाधोःअविनीतशिष्यस्य तदेव वचनं द्वेष्यं द्वेषजनकं भवति। यथा-इक्षुक्षेत्रे दत्तं जलं मधुररसरूपेण परिणतं भवति, निम्बतरुमूले तु तदेव सकल कल्याण करनेवाली भी गुरुशिक्षा किस को किस रूप में परिणत होती है सो कहते हैं-'अणुसासणं'-इत्यादि। अन्वयार्थ-(पन्नो-प्रज्ञः) बुद्धिमान मेधावी शिष्य (ओवायं-औपायं) मृदु एवं कठोर भाषण से मुक्त (अनुसासणं-अनुशासनं) गुरु के शिक्षा स्वरूप वचनों को कि जो (दुक्कडस्प्स य चोयणं-दुष्कृतस्य च नोदनम् ) अतिचार के निवारण के लिये प्रयुक्त किये गये हैं-'यह तुमने नहीं करने योग्य काम क्यों कर दिया है' इत्यादिरूप से जो कहे गये हैं (तं हियं मन्नए-तत् हितं मन्यतेउसको अपना हितकारक मानता है। (असाहुणो-असाघोः) परन्तु जो अविनीत शिष्य होता है वह उन्हीं शिक्षावचनों को (वेसंहवइ-द्वेष्यं भवति) अहितकारी मानता है। मेधावी शिष्य गुरु के मृदुकठोररूप वचनों को अपना हितकारक, एवं असाधु अर्थात् अविनीत शिज्य उन्हीं वचनों को दुःखदायक मानता है। સકલ કલ્યાણ કરવવાળી ગુરુ શિક્ષા કેને કયા રૂપમાં પરિણત થાય છે ते ४डेवामा आवे छे. अणुसासणं त्यादि. ___ मक्याथ----पन्नो-प्रज्ञः गुद्धिमान मेधावी शिष्य ओवायं-औपायं । मथवा २ माथी युत अणुसासणं-अनुशासन गुरुनां शिक्षा २१३५ क्यनाने से दुक्कडस्स य चोयण-दुष्कृतस्य च नोदनम् मतियारना निवा२३ भाटे પ્રયુક્ત કરવામાં આવેલ છે. આ ન કરવા યોગ્ય કામ તમે શા માટે કર્યું?” इत्याहि ३५थी उपाय छ तेहियं मन्नए-तत् हितं मन्यते अन पोताना ति:२ भान छ. असाहुणो-असाधोः ५२ रे अविनात शिष्य डाय छ त में शिक्षा वयनाने द्वेष्यं भवति महितरी भाने छे. ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy