________________
श्री दशवेकालिकसूत्रे
छाया - न जातिमत्तो न च रूपमत्तो न लाभमत्तो न श्रुतेन मत्तः । मदान् सर्वान् विवर्ण्य धर्मध्यानरतो यः स भिक्षुः ॥ १९ ॥ टीका- 'न जाइमत्ते' इत्यादि ।
यः साधुः, न जातिमत्तः = न जात्या क्षत्रियत्वादिना मत्तः = गर्वितः 'अहमुत्कृष्टजातिमानस्मी' त्यादिभावनाविरहित इत्यर्थः । तथा च रूपमत्तः= रूपेण सौन्दर्यादिना न मत्तः =न गर्वित, 'अहमस्मि सौन्दर्यशाली 'त्यादि पूर्ववत् । न लाभमत्तः = लाभेन = वस्त्रपात्रादिप्राप्त्या, न मत्तः =न मदवान् - 'विद्यते च प्रशस्ततरं मे त्रस्त्रादिकम्, अथवा मया यादृशमुत्कृष्टं भिक्षादि लभ्यते तथा नान्यै'रितिभावनाविरहितः तथा न श्रुतेन मत्तः = श्रुतेन = शास्त्रज्ञानेन न मत्तः, 'न कोऽप्यस्ति मादृशः आचाराङ्गादिशास्त्रतत्त्वविज्ञाता, अथवा स्वसमयपरसमयमर्मविज्ञानवानहमेवास्मी' त्यादिभावनावर्जितः । एवम् = अनेन प्रकारेण सर्वान्= सर्वप्रकार, मदान् = स्वोत्कर्षाभिमानान् जात्याद्यष्टविधेषु मदेषु चत्वारो मूले प्रोक्ताः, अवशिष्टांश्चतुरः कुल बल - तप ऐश्वर्य - मदानित्यर्थः, विवर्ज्य = परित्यज्य, धर्मध्यानरतः=धर्मध्यानाख्ये ध्यानविशेषे रतः = तत्परो भवेत् स भिक्षु रित्यर्थः ॥१९॥
२७०
'न जाइमत्ते' इत्यादि । जो साधु - 'मैं क्षत्रिय हूँ' इस प्रकार जाति का अभिमान नहीं करते, 'मैं सबसे अधिक सुन्दर हूँ' इस प्रकार, रूप का अभिमान नहीं करते, वस्त्र पात्र आदि के लाभ का घमण्ड नहीं करते अर्थात् 'मुझे जैसी सर्वोत्कृष्ट भिक्षा तथा वस्त्र मिलता है वैसा किसी को नहीं मिलता' ऐसा लाभका अभिमान नहीं करते, आचाराङ्ग आदि शास्त्रों के ज्ञाता मेरे समान कोई नहीं है, इस प्रकार शास्त्र का अभिमान नहीं करते, अथवा 'मैं ही स्वसमय परसमय का ज्ञाता हूँ' इस प्रकार श्रुत का मद नहीं करते तथा
नजाइमत्ते० छत्याहि. ने साधुग्यो 'हु क्षत्रिय छु सोभ लति अभिमान કરતા નથી, ‘હું ખધામાં વધારે સુંદર છું” એમ રૂપ અભિમાન કરતા નથી, વસ્ત્ર પાત્ર આદિના લાભના ઘમંડ કરતા નથી, અર્થાત્ “મને જેવી સર્વોત્કૃષ્ટ ભિક્ષા તથા વસ્ત્ર મળે છે તેવા કચ્છને મળતાં નથી” એમ લાભનું અભિમાન કરતા નથી, “આ આચારાંગ આદિ શાસ્ત્રોના જ્ઞાતા મારા જેવા કાઇ નથી” એમ શાસ્ત્રનું અભિમાન કરતાજ નથી, અથવા ‘હું સ્વસમય પરસમયના જ્ઞાતા છુ” એમ શ્રુતને મદ કરતા નથી,
શ્રી દશવૈકાલિક સૂત્રઃ ૨