________________
आचारमणिमन्जूषा टीका, अध्ययन ८ गा. ५०-५१
१६५
वास्खिलनसंभावनैव नास्ति, तथाविधस्य सकलसंशयोच्छेदकत्वेन जिनसंकाशस्त्र-सकलवाङ्म याभिज्ञत्व-जिनवत्सुस्पष्टत्वा कृतिशक्तिशालित्वमतिपादनात् । दृष्टिवादाध्ययनावस्थायामेव कदाचिद्वाविस्खलनसंभव इति वर्तमानार्थकेन शानचप्रत्ययेन बोध्यते ॥५०॥
साघोर्निमित्तभाषणे दोषमाह - 'नक्खत्तं' इत्यादि । मूलम् - नक्खत्तं सुमिणं जोगं, निर्मित्तं मंतभेसजं । गिहिणो तं न आइखे, भूयहिगरणं पयं" ॥५१॥ छाया - नक्षत्रं स्वप्नं योगं निमित्तं मन्त्र - भेषजम् ।
गृहिणः तत् न आचक्षीत भूताधिकरणं पदम् ॥ ५१ ॥
टीका - मुनिः, नक्षत्रम् = अश्विन्यादिकं स्वप्नं= शुभाशुभस्वप्नफलं योग वशीकरणाकर्षणादि, निमित्तं = अतीतानागतकथनरूपं, मन्त्रभेषजं = मन्त्रश्च भेषजं येतिसमाहारद्वन्द्वः, तत् तत्र मन्त्रः भूतादीनाम् भेषजम् = अतीसारादीनामौषधं
"
को जानने वाले के बोलने में स्खलना होने की संभावना ही नहीं हो सकती, क्योंकि वे सब संशयों का समाधान करने वाले, जिनसदृश, सकल वाङ्मय सकलशास्त्र के जानकार और जिन भगवान की तरह प्रश्नों का स्पष्ट उत्तर देने वाले होते हैं । किन्तु दृष्टिवाद पढते समय कदाचित् उनकी वाणी में स्खलना होने की संभावना रहती है । यह वर्त्तमान अर्थवाले 'शानय्' प्रत्यय से जाना जाता है ||५०||
'नक्तं ' इत्यादि । मुनि, अश्विनी आदि नक्षत्र, शुभ या अशुभ फल वाले स्वम, वशीकरण या आकर्षण आदि योग, भूत या भविष्य
ના ખેલવામાં સ્ખલના થવાની સંભાવનાજ નથી થતી, કારણ કે તે સસંશયાનું સમાધાન કરનારા. જિન સમાન, સકલવાÒ મયના જાણકાર અને જિનભગવાનની પેઠે પ્રશ્નોના સ્પષ્ટ ઉત્તર આપનારા હાય છે. પરન્તુ દૃષ્ટિવાદ ભણુતી વખતે કદાચિત એમની વાણીમાં સ્ખલના થવાની સંભાવના રહે છે. એ વર્તમાન અવાળા ‘જ્ઞાન' પ્રત્યયથી જાણી શકાય છે. (૫૦)
नक्खत्तं ० छत्याहि भुनि, अश्विनी याहि नक्षत्र, शुभ या अशुल स्वन વાળાં ફળ, વશીકરણ, યા આકર્ષીણુ આદિ યુગ, ભૂત યા ભવિષ્ય કાળના કથનરૂપ
શ્રી દશવૈકાલિક સૂત્રઃ ૨