SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा० १२-१३ भिक्षार्थ ग्रहणप्रवेशविधिः २ ३ ४ ε ७ मूलम् - वणीमगस्स वो तस्स, दायगस्सुभयस्स वा । ८ १२ १० ५ १ ११ ९ अप्पत्तियं सिया हुज्जा, वहुत्तं पवयणस्स वा ||१२|| छाया - वनीपकस्य वा तस्य दायकस्योभयोर्वा । अप्रीतिकं स्याद्भवेत्, लघुत्वं प्रवचनस्य वा ॥१२॥ ४०५ पूर्वोक्त विधि अपालन में दोष बताते हैं सान्वयार्थ : - - ( ऐसा न करने से ) सिया= कदाचित् शायद तस्स = उस वणीमगस्स = श्रमणादि वनीपक पर्यन्तको वा अथवा दायगस्स = दाताको वा = या उभयस्स = दोनों-दाता और याचक को अप्पत्तियं = अप्रीति-द्वेष या मनमें खेद हो जाता है, वा = और पवयणस्स = जिनशासनकी लहुत्तं = लघुता हुज्ज = होती है ॥ १२ ॥ टीका -- स्यात् कदाचित् वनोपकस्य = याचक विशेषस्य वा = अथवा तस्य = श्रमणादेः, दायकस्य = दातुर्वा, उभयोः दातृ- याचकयोर्वा अप्रीतिकं = द्वेषः, मनः - खेदो वा भवेत्, प्रवचनस्य = जिनशासनस्य लघुत्वं == लघुता वा भवेदिति सम्बन्धः ॥ १२॥ कदा गन्तव्य ? - मित्याह - 'पडिसेहिए' इत्यादि । १ २ ३ ४ ५ ६ मूलम् - डिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । १२ ९ १० ११ ८ ॥१३॥ उवसंकमिज्ज भत्तट्ठा पाणट्ठाए व संजए छाया-प्रतिषेधिते वा दत्ते वा ततस्तस्मिन् निवृत्त । उपसंक्रामेत् भक्तार्थ, पानार्थ वा संयतः || १३ ॥ कब जाना चाहिये, सो बताते हैं सान्वयार्थः - पडिसेहिए - दाताके निषेध कर देने पर वा = अथवा दिन्ने = अन्नादिके दिये जाने पर वा= या दाता के मौन साधने पर तथो = उस स्थान से तमि = उन श्रमणादिकोंके नियत्तिए चले जाने पर संजय = साधु भत्तट्ठा = आहार व = अथवा पाणट्ठाए = पानीके लिए उनसंकमिज्ज जावे ॥ १३ ॥ = = संभव है, उन्हें उल्लङ्घन करके जनेसे या उनके सामने खड़े रहने से उस वनोपक या दाताको अथवा दोनोंको द्वेष तथा खेद उत्न होजाय । तथा प्रवचनकी लघुता होती है । अतः उन्हें उल्लङ्घन करके जाना साधु कल्प नहीं है ॥ १२॥ कब जाना चाहिए ? सो कहते हैं - 'पडिसेहिए' इत्यादि । સભવિત છે તેમને આળ’ગીને જવાથી યા યા દાતાને અથવા મેઉને દ્વેષ તથા ખેઢ ઉત્પન્ન છે, એટલે એમને એળગીને જવુ' એ સાધુના કલ્પ उयारे भवु लेहरिये ! ते उ छे - पडिसेहिए० શ્રી દશવૈકાલિક સૂત્ર ઃ ૧ એમની સામે ઊભા રહેવાથી એ વનીપક થઈ જાય. તથા પ્રવચનની લઘુતા થાય નથી. (૧૨) ४त्याहि.
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy