SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३७४ श्रीदशवकालिकसूत्रे सान्वयार्थः-मईए-बुद्धिसे वा=अथवा दंसणेण-देखनेसे पडिपुच्छिऊण-पूछकर वा= अथवा सुच्चा= बात करते हुए सुनकर ज-जिस धोवनको चिराधोयं= चिराधौत-बहुत देरका धोया हुआ जाणेज्ज-जाने, च=तथा ज-जो निस्संकिय= 'इससे तृषा शान्त होगी या नहीं ?' इस प्रकारको शङ्कारहित भवे-हो तो उसे अजीवं जीवरहित-अचित्त और परिणयं-शस्त्रपरिणत नच्चा-जानकर संजए साधु पंडिग्गाहिज्ज-लेवे; अह-अथ -अगर वह संकिय='इससे तृषाबूझेगी या नहीं ?' इस प्रकारकी शङ्कासे युक्त भविज्जा हो तो उसे आसाइत्ताणचखकरके रोयए निर्णय करे ॥७६॥७७॥ टीका—मत्या बुद्धया दर्शनेन दृष्टया वा धौतजले तदीयवर्णादिपरिज्ञानाय तत्राऽऽगमानुगामिन्या मनीषया दृष्टिनिपातेन वेति भावः, प्रतिपृच्छच सम्यक पृष्ट्वा श्रुत्वा वा तत्प्रतिवचनं प्रश्नमन्तरेणाऽपि कस्यचिन्मुखाद्वा निशम्य यत् चिराद्धोतं जानीयात्,यच्च निश्शङ्कितम् = अनुपयोगित्वशङ्कारहितं भवेत् तद् अजीवंप्रासुकं परिणतं-स्वपरशस्त्रादिनाऽवस्थान्तरं प्राप्त ज्ञात्वा संयत: साधुः प्रतिगृह्णीयात् । ये तु 'घटिकाद्वयानन्तरं धावनजलं सचित्तं भवतीति मुहूर्तात्परं तत्तोयमनुपादेय मित्याहुः, तन्न समीचीनम् , व्यठजनाधुपलिप्तकरदर्वीधावनार्थ पाकप्रदेशे पूर्वस्थापितजलस्य मुहूर्तानन्तरं तन्मते सचित्ततायां तदानीं तदुदकक्षालितकरदादिना निरवद्या कैसा धोवन ग्रहण करना चाहिए ? सो बताते हैं - 'जं जाणेज्ज' इत्यादि, 'अजीव' इत्यादि । आगमानुसार बुद्धि अथवा दृष्टिसे धोवनका वर्ण आदि जान कर पूछ कर अथवा किसीसे सुन कर धोवन बहुत देरका धोया हुआ हो तो ग्रहण करे । तथा उपयोगी है या अनुपयोगी ? इस प्रकारकी शंकाका निर्णय करके प्रासुक तथा अवस्था न्तरको प्राप्त होगया जानकर साधु ग्रहण करे । __ जो लोग यह कहते हैं कि-'धोवन जल दो घड़ोके बाद सचित्त होनेसे अग्राह्य है' यह उनका कहना ठीक नहीं, क्योंकि, यदि दो धड़ीके बाद धोवन जल सचित्त हो जाय तो शाक आदिसे लिप्त हाथ या कुडछी आदि धोनेके लिये गृहस्थ (रसोया) रसोईके समय अपने पास उघावा अहए ४२ मे १ ते मतावे छ:-जं जाणेज्ज० ४त्या, तथा अजीवं ઈત્યા? ધોવણ ગ્રહ આગમાનુસારબુદ્ધિ અથવા દૃષ્ટિથી ઘેવણને વર્ણાદિ જાણી-પૂછીને અથવા કઈ પાસેથી સાંભળીને ધાવણ બહુ વખતથી એવું હોય તે તે ગ્રહણ કરે તેમજ ઉપયોગી છે કે અનુપયેગી ?” એ પ્રકારની શાંકાને નિર્ણય કરીને પ્રાસુક તથા અવસ્થાંતરને પ્રાપ્ત થએલું જાણુને સાધુ તે ગ્રહણ કરે. જે લોકો કહે છે કેવણનું પાણું બે ઘડી પછી સચિત્ત હોવાથી અગ્રાહ્ય છે તે તેમનું કહેવાનું બરાબર નથી. કારણ કે જે બે ઘડી પછી ધોવણનું જળ સચિત્ત થઈ જાય તે શાક આદિથી ખરડાયેલા હાથ યા કડછી-આદિ દેવાને માટે ગૃહસ્થ (રસોઈ) રઈને શ્રી દશવૈકાલિક સૂત્રઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy