SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३७२ श्रीदशवैकालिकसूत्रे पाणगजायं पुवामेव आलोएज्जा-आलोएज्जा-आउसोत्ति वा० ७। से भिक्खू वा २ जाव समाणे से जं पुण जाणज्जा तं जहा-अंबपाणगं वा अंबाडगपाणगं वा कविठ्ठपाणगं वा मातुलिंगपाणगं वा मुद्दियापाणगं वा दीलिमपाणगं वा अन्नयरं वा तहप्पगारं पाणगजायं " इत्यादि । छाया--"अथ भिक्षुर्वा भिक्षुकी पा यावत् अनुप्रविष्टः सन् स यत्पुनः पानक जातं जानीयात्, तद्यथा-उत्स्वेदिमं वा संस्वेदिम वा तण्डुलोदकं वा अन्यतरद् वा तथाप्रकार पानकजातम् अधुनाधौतम् अनम्लम् अव्युत्क्रान्तम् अपरिणतम् अविध्वस्तम् अप्रासुकं यावत् नो प्रतिगृलोयात् । अथ पुनरेवं जानीयात्-चिरौतम् अम्लं व्युत्क्रान्तं परिणतं विध्वस्तं प्रासुकं यावत् प्रतिगृलीयात् । अथ भिक्षुर्वा २ यावत् अनुप्रविष्टः सन् स यत्पुनः पानकजातं जानीयात्, तद्यथा-तिलोदक वा तुषोदकं वा यवोदकं वा आयाम वा सौवीरं वा शुद्धविकृते वा अन्यतरतू वा तथा प्रकारं पानकजातं पूर्वमेव आलोचयेत्-आयुष्मन् ! इति व ७३॥ अथ भिक्षुर्वा२ यावत् अनुप्रविष्टः सन् स यत्पुनर्जानीयात् , तद्यथा-आम्रपानकं वा आम्रातकपानकं वा कपित्थपानकं वा मातुलुङ्गपानकं वा मृद्वीकापानकं वा दाडिमपानकं वा खजूरपानकं वा नालिकेरपानक वा करीरपानकं वा कोलपानकं वा आमलपानकं वा चिञ्चापानकं बा, अन्यतरद्वा तथाप्रकारं पानकजातम्" इत्यादि। “साधु अथवा साध्वी पानीके लिए गृहस्थके घरमें प्रवेश करके-आटेके बरतनका धोवन, शाक आदि का बाफा हुमा पानी, चावलोंका धोवन तथा इस प्रकारका और भी कोई पानी तुरतका धोया हुआ हो, स्वादसे चलित न हुआ हो अर्थात् जिसका धोवनहो उस वस्तुका स्वाद न आता हो, जिसका वर्ण रस गन्ध स्पर्श-न बदला हो-सर्वथा अचित न हुआ हो शस्त्र-परिणत न हो तो ग्रहण न करे । यदि तुरतका धोया हुआ न हो-बहुत देरका धोया हुआ हो, स्वादसे चलित हो गया हो और शस्त्रपरिणत हो तो ग्रहण करे । तिलोदक, तुषोदक, यवोदक, ओसामण, सोवीर (अगछण),उष्णोदक तथा इस प्रकारका और भी अंबाडगका धोवन, कविठ ( कैथ) का धोवन, बिजौरेका धोवन, द्राक्षका धोवन, अनारका धोवन, खजूर का धौवन, नारियलका पानी (धोवन), केरका धोवन, वेरका धोवन, आँवलेका धोवन, इमलीका धोवन, अथवा इस प्रकारका और भी બીજું પણ કઈ પણ તુરતનું એલું હોય, સ્વાદથી ચલિત થયું ન હય, અર્થાત જેનું ધાવણ હોય તે વસ્તુને સ્વાદ ન આવતું હોય, જેનાં વર્ણ રસ ગંધ સ્પર્શ ન બદલાયાં હોય-સર્વથા અચિત્ત ન થયું હોય, શસ્ત્રપરિણત ન હોય, તે તે ગ્રહણ ન કરે છે તુરતનું ધાએલું ન હોય બહુ વખતનું ધાએલું હોય, સ્વાદથી ચલિત થયું હોય, અને શસ્ત્ર પરિણત હોય તે ગ્રહણ કરે. તિલેદક, તુષાદક, યવેદક, ઓસામણ, સૌવીર, ઉદક તથા એ પ્રકારનું બીજું પણ પાણી ગૃહસ્થ આપેલું હોય તે કલ્પ છે. જે સાધુકેરીનું ધોવણ. मा (मजियांनु) धाप, नु घाव, भानु घोपा, द्राक्षनु घावण, मना२ पापy, मरनु घाण, नाश्येनु पाली (धार), २iनु पाप, मारनु घोषण, આંબળાંનું ધાવણ, આંબલીનું જોવણ, અથવા એ પ્રકારનું બીજું પણ ધાવણ જાણે અને શ્રી દશવૈકાલિક સૂત્રઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy