SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३५८ ___ श्रोदशबैकालिकसूत्रे १३ १० ११ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फसु होज्ज उम्मीसं, बीएसु हरिएसु वा ॥५७॥ १४ १९ १५ १६ १७ तं भवे भत्तपाणं तु संजयाण अकप्पियं । २१ . २४ २३ २५ २२. दितियं पडियाइक्खे, न में कप्पइ तारिस ॥५८|| छाया-- अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा पुष्पैर्भवेदुन्मिश्रं, वीजहरितैर्वा ॥५७॥ तद्भवेद्भक्त-पानं तु, संयतानामकल्पिक (त) म् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥५८॥ सान्वयार्थ:-असणं पाणगं वांवि खाइमं तहा साइमं अशन पान खादिम तथा स्वादिम (यदि) पुप्फेसु-सचित्त फूलों से बीएसु-शालि आदि वीजोंसे वा अथवा हरिएसुहरित कायसे उम्मीसं-मिश्रित होज्ज-हो तो तं-वह भत्तपाणं तु=अशनादि संजयाणं =साधुओं के लिए अकप्पियं =अकल्पनीय भवे-है, (अतः) दितियं = देती हुईसे साधु पडियाइक्खे = कहे कि तारिसं = इस प्रकारका आहारादि मे = मुझे (लेना) न कप्पइ = नहीं कल्पता है ॥५७॥-५८॥ टीका - 'असणं.' इत्यादि, 'तं भवे०' इत्यादि च । यदशनादिकं सचित्त-पुष्पबीज-हरितकायैरुन्मिश्रं = संयुक्तं भवेत्तदकल्प्यमिति वाक्यार्थः । सूत्रे 'षुप्फेसु' इत्यादौ तृतीयार्थे सप्तमी ॥५७।५८॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । उदगम्मि होज्ज निक्खित्तं उत्तिंगपणगेसु वा ॥५९॥ १३ १८ १४ १५ १६ १७ तं भवे भत्तपाणं तु संजयाण अकप्पियं । १९ २० २३ २२ २४ दितियं पडियाइक्ख, न मे कप्पइ तारिसं ॥६०॥ 'असणं ० ' इत्यादि, तथा 'तं भवे' इत्यादि । जो अशन पान आदि, सचित्त पुष्प, सचि त बीज और हरितकायसे युक्त हो वह, संयमीके लिये कल्पनीय नहीं है, अतः ऐसा आहार देनेवाली से साधु कहे कि-ऐसा आहार मुझे नहीं कल्पता है ।।५७||५८॥ असणं० छत्यात, तथा तं भवे. त्यादि. २ मशन पान माdि, सायत्त पु०५. सथित्त બીજ અને હરિતકાય (વનસ્પતિ) થી યુક્ત હોય તે સંયમીને માટે ક૯પનીય નથી, એટલે એ આહાર આપનારીને સાધુ કહે કે-એ આહાર મને કલ્પત નથી. (૫૭-૫૮). १२ શ્રી દશવૈકાલિક સૂત્રઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy